SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ १६३४ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेत्यक्त्वा गृहमगात्तत्र तीर्थे सर्वैरलक्षितः। आवामिव महाभागो गोविन्दपदसेवकः ॥ ३९ अत्राऽऽगत्य महाभागो मत्पिता मोक्षवाञ्छया। निगमोद्बोधके तीर्थे त्रिकालं स्नानमाचरन् ४० उवास कतिचिन्मासांस्तत्र तीर्थोत्तमे हि सः। कुर्वन्नित्यक्रियां धीमानिस्पृहोऽप्यजवेश्मनि॥४१ एकदा सहसा तस्य ज्वरोऽभूदतिदारुगः । महत्या पीडया तस्य मुमोह गतचेतनः ॥ ४२ मुहर्त स पिता मुह्यंस्तदवस्थो व्यतिष्ठत । पश्चात्समागतप्राणो व्यचिन्तयदिदं तदा ॥ ४३ अहो मे कष्टमापन्नं [+दूरे पुत्रः स धार्मिकः । यो मां ज्वरविदग्धामाश्वासयति बुद्धिमान् ४४ अगम्यागमनं पापं कृतं यन्मे सुदारुणम् । प्रायश्चित्तं न तस्यापि कृतं का मे गतिर्भवेत् ॥ ४५ आगमिष्यति पुत्रो मे तस्मै दास्यामि वस्विति । यन्मया गोपितं गेहे न दृष्टं च तदप्यहम् ।।४६ शिवशर्मोवाचइति चिन्तयतस्तस्य पान्थो वर्पग पीडितः । शीतातः कम्पितवपुरुटज प्राविशत्तदा ॥ ४७ स तं संविष्टमालोक्य भूयो गत्वा तदन्तिके । मुनिरेप इति ज्ञात्वा ववन्दे शिरसाऽध्वगः ॥ ४८ ऊचे च कस्मात्सुप्तोऽसि मुने संध्या समागता । रविरस्तं प्रयात्येष न सुप्तेः काल एप ते ॥ ४९ शिवशविाचइत्युक्तमात्रे वचसि पथिकेन पिता मम । शरभो ज्वरतप्ताङ्गस्तमाह कथमप्यहो ॥ ५० शरभ उवाचश्रूयतां वचनं पान्थ यद्वदामि पुरस्तव । श्रुत्वा मद्भाग्ययातेन त्वया साधो विधीयताम् ॥ ५१ वैश्योऽहं शरभो नाना कान्यकुब्ने गृहं मम । अत्राऽऽगतो निषिद्धोऽपि जायामित्रसुतैरहम् ५२ अस्य तीर्थस्य माहात्म्यं श्रुत्वा सूतमुखेरितम् । मासास्तु कतिचित्साधो व्यतीता मायि चाऽऽगते दिनत्रयमतिक्रान्तं ज्वरितस्य ममाधुना । प्राणा मे विगता आसंस्तेऽद्य भूयः समागताः ॥ ५४ कियानप्यायुषः शेपः साधो मे खलु तिष्ठति । शमनस्य गृहं दृष्ट्वा यदहं पुनरागतः ॥ ५५ भाग्योदयेन केनापि ममात्र त्वं समागतः । नय मां मद्गृहं मित्र द्रव्यं बहु ददामि ते ॥ ५६ दास्याम्यपि गृहं गत्वा कृपां कुरु कृपानिधे । इह भूभाग उत्खाय गृह्यतां मामकं धनम् ॥ ५७ शिवशर्मोवाचइत्याकर्ण सदुबुद्धिाम्यो विषयलम्पटः । उवाच धनलुब्धस्तं त्वदुक्तं साधयाम्यहम् ॥ ५८ शिवशर्मोवाचइत्युक्त्वा धनमुखाय तस्माद्भूभागतस्तदा । अग्रतः स्थापयामास शरभस्याऽऽह चाध्वगः ॥५९ अवग उवाचधनमेतद्विशां नाथ तब भूभागतो मया। निष्काशितं प्रयच्छाऽऽशु शिविकानयनाय मे ॥ यामारोप्य ज्वरात त्वां नयामि तव केतनम् ॥ शिवशर्मोवाचइत्युक्तस्तेन स तदा ददा स्वर्णपलत्रयम् । सोऽपि नीत्वाऽपि तद्रव्यं ययौ लवनपत्तनम् ॥६१ उपित्वा रात्रिमेकां तु शिविकां सपरिच्छदाम् । सवाहामानयत्पुत्र दत्वा स्वर्णपलं तथा ॥ ६२ + धनुश्चिह्नान्तर्गत: पाटः क. ख. च. ज. पुस्तकस्थः । १ क.ख.च, ज, 'निजमि' । २ क. ख. च. ज. स. वणप' ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy