________________
२०० द्विशततमोऽध्यायः ]
पद्मपुराणम् ।
१६३३
तस्मिन्नेवाभवद्गर्भो मासि मातुर्ममान्वहम् । व्यतीते नवमे मासि जातोऽहं दशमे शुभे ॥ ११ विष्णुशर्मन्यदुक्तं ते पुरावृत्तमिदं मया । दशाब्दद्वयसेनैतच्छ्रतं सर्व पितुर्मुखात् ।
१२
एकदा क्षममालोक्य गृहकर्मणि मां पिता । गृहं समर्पयामास विश्वाद्वैराग्यमाप्नुयात् (वन) ।। १३ मां चोवाच स धर्मात्मा गोविन्दासक्तमानसः । विनिन्दन्विषयासक्तिं विष्णुभक्तिं स्तुवन्मुहुः || पितोवाच
11 १८
3
सुम वार्धकं प्राप्तं पलिताश्चिकुरा मम । गोविन्दचरणाम्भोजं सेविष्ये साधुसेवितम् ॥ १५ तत्सेवया भवेत्स्वच्छं मनो यस्य च सुस्थिरम् । स पुमानात्मसंतुष्टो न किंचिदभिवाञ्छति १६ निष्कामः सुखदुःखाभ्यां भुञ्जन्सुकृतदुष्कृते । प्राकृते तत्समाप्तौ च त्यजन्देहं भवत्यजः ।। १७ तावद्रव्यगुणसुखं यावत्प्राप्तं न चित्सुखम् । तत्माप्तौ तद्भवेत्तुच्छं सुधाया इव तकम् | हरेर्माया बलवती या मोहयति देहिनम् । हिताहितं न जानाति स यथा मदिरामदुः ॥ १९. प्रवृत्तिं च निवृत्तिं च विद्ययाऽविद्यया च सः । करोति स्वेच्छया काले बाललीलों हि स प्रभुः दोदितं यदा कर्म क्रियते फलमिच्छता । प्रवृत्तिः साऽपरा तात तेपामर्पणमीश्वरे ॥ यथा निर्दग्धवीजानि न प्ररोहन्ति यत्नतः । तथा कर्माणि विश्वेशे निष्कामेणार्पितानि तु ॥ २२ कर्मणां हि लयो मोक्षः सुखदुःखमदायिनाम् । तदुत्पत्तिस्तु बन्धः स्यादित्यसौ शास्त्रनिर्णयः ॥ अतोऽहं कर्म वेदोक्तं कुर्वन्नाभिलषन्फलम् । पर्यडिष्यामि तीर्थेषु हृदि भक्तिं दधद्धरेः ॥ २४ एवं प्रारब्धकर्माणि भुञ्जन्नन्यान्यनर्जयन् । हनिष्यामि जंगद्रोगं पीत्वा सत्संगमौषधम् ॥ २५ शिवशर्मोवाच
२१
एवमाकर्ण्य वचनं तस्याहं पितुरात्मनः । अवदं विष्णुशर्मस्त्वं तनिशामय तत्त्वतः ॥
२६
वैश्यपुत्र उवाच -
२८
अयं जनो दुराध्यक्षः (राध्यः) कथयिष्यति नोऽयशः । दुष्टः कुटुम्बादुद्विज्य निःसृत्य गत इत्ययम् इयं विष्णुपदी तात भुवनत्रयपावनी । स्मृता हरत्ययं दूरात्कस्मादेनां विमुञ्चसि ॥ पापकारी जनस्तात म्रियते मगधे तु यः । सोऽप्यस्थिपाताद्गङ्गायां स्वर्याति त्यज्य चाशुभम् २९ पुत्राः पष्टिसहस्राणि सगरस्य महात्मनः । कपिलकोधनिर्दग्धा गता यत्स्पर्शनाद्दिवम् ।। ३० तामिमां त्रिदिवश्रेणीं मुक्तेरपि विधायिनीम् । मुमुक्षुसेवितां तात मुक्त्वा माsन्यत्र गम्यताम् ३१ माऽवजानीहि सामीप्ये गङ्गां त्रिदशमानिताम् । यदिच्छसि महाभाग सोवितैषा प्रदास्यति।। ३२ तिर्यञ्चोऽपि विना ज्ञानाज्जले चेत्स्युर्गतासवः । भवेयुस्तर्हि ते ब्रह्म सा कथं त्यज्यते त्वया ३३
शिवशर्मोवाच
३४
I
निशम्यैतद्वचस्तातस्ततो मम ऋतप्रियः । उवास संदने सर्वविषयेभ्यः पराङ्मुखः ॥ त्रिषु कालेषु गङ्गायां प्रत्यहं स्नानमाचरन् । पुराणं स्यागृहे यंत्र तत्र याति स नित्यशः ॥ ३५ एकदाऽऽकर्णयन्धीरो यमुनातीर्थगौरवम् । तत्र शुश्राव माहात्म्यमस्य तीर्थस्य पुत्र सः ॥ ३६ अविमुक्तहरिद्वारप्रयागेभ्यश्च पुष्करात् । अयोध्याद्वारकाकाञ्चीमथुराभ्यस्तथाऽन्यतः ॥ ३७ सर्वतीर्थमयस्यास्य पुण्यं शतगुणाधिकम् । कथितं तेन विदुषा सुतेनाऽऽकर्ण्य मत्पिता ।।
१ ङ. झ. अ. सत्सेवया । द. सुसेवयां । २ च वेदं सु । ३ ङ. न. रेर्भार्या व' । ४ च. झ. 'लो भ्रमन्नताः । वे । ५ च. महारोगं । ६ ङ. झ. न. °ति त्यज मा शुभाम् । ७ङ सवने । ८ ङ. पुत्र ।
२०५