________________
महामुनिश्रीव्यासप्रणीतं -
ज्ञातो विदितमद्भुतं मया त्वत्कृतं यदनया परीक्षणम् । भूपते त्वमपि धर्ममात्मनो रक्षसि स्म च यथा तथा च तत् ॥ त्वय्यसौ मम मनोनुकूलता भावमात्मनि विबुध्यते तथा । तुष्यति स्म कमला यथा हरेः पार्वतीव गिरिशस्य सज्जने ॥ रात्रिरत्र सह भार्ययाऽनया धेनुपूजनपरेण नीयताम् । भूप भव्य भवता गमिष्यते श्वः समाप्तविधिना निजा पुरी ॥ देवल उवाच
१६३२
[ ६ उत्तरखण्डे
मुनिरिति चरितं दिलीपराज्ञो ललिततरं शरभाय पुण्यमुक्त्वा । अभिमतगतिमात्मनः प्रपेदे विधिमुपदिश्य च पूजनेऽम्बिकायाः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये रघूत्पत्तिवर्णनं नाम नवनवत्यधिकशततमोऽध्यायः ॥ १९९ ॥ ( ५) आदितः श्लोकानां समथ्र्यङ्काः – ४१११४
अथ द्विशततमोऽध्यायः ।
६१
६३
वैश्यैवं धेनुमाराध्य सभार्यः प्राप्तवाञ्छितः । प्रातर्युक्तरथः प्राप्य गुरोराज्ञामगागृहम् ॥ ६४ कतिचिद्वासरैस्तस्य दिलीपस्याभवद्रधुः । यस्य नाम्ना खेर्वेशः पृथिव्यां विश्रुतोऽभवत् ॥ ६५ यः पठिष्यति भूपस्य दिलीपस्य कथामिमाम् । धनं धान्यं सुतं वैश्य लप्स्यते स पुमानिह ।। ६६ शरभ वरसुताप्तये स्वबुद्ध्या सममनया परितोषयाऽऽशु गौरीम् । त्वमपि कुलधुरं गुणान्वितं सा सुतमनघं खलु दास्यते च तुभ्यम् ॥ शिवशर्मोवाच
६७
६२
६८
शिवशर्मोवाच
विष्णुशर्मस्ततो वैश्यः शरभः सह भार्यया । नीत्वा पूजोपकरणं ययौ श्रीचण्डिकालयम् ॥ तत्र तौ विधिवत्स्नात्वा सुमनोधूपदीपकैः । आनर्चतुर्भक्तियुक्तौ चण्डिकां पुत्रकाम्यया ॥ २ श्रद्धया पूजिता ताभ्यां दिनैः सप्तभिरम्बिका । उवाच वाचा प्रत्यक्षं भूत्वा विशदमानसा ॥ ३
पार्वत्युवाच -
भो भो वैश्य प्रसन्नाऽस्मि भक्त्या सुदृढया तव । ददामि पुत्रं ते साधो यदर्थं यत्नवानसि ॥ ४ गच्छ त्वं मा विलम्बस्व वनमैन्द्रं च खाण्डवम् । तत्र तीर्थे महापुण्यमिन्द्रप्रस्थाख्यमुत्तमम् ॥ ५ निगमोद्बोधकं तत्र तीर्थं निखिलकामदम् । बृहस्पतिकृतं तत्र स्नाहि त्वं सुतवाञ्छया ॥ ६ भविष्यति सुतस्तात तव स्नानेन तत्र हि । तत्र स्नात्वा मयाऽप्यङ्ग लब्धः स्कन्दः सुरारिहा ७
शिवशर्मोवाच
इत्याकर्ण्य वचो देव्याः पिता मम सह स्त्रिया । अत्राऽऽजगाम सत्तीर्थे सस्तौ च सुतवाञ्छया उपस्करवतीर्धेनूर्द्विजेभ्यः प्रददौ शतम् । देवान्पितॄंश्व संतर्प्य यथाविध्यत्र बुद्धिमान् ॥ सप्तरात्रमुषित्वा तु दंपती यतमानसौ । जग्मतुः स्वगृहानिष्टलाभोत्फुल्लमुखाम्बुजौ ॥
१ क ख. ज. रघोर्व' ।
९
१०