SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ • १९९ नवनवत्यधिकशततमोऽध्यायः ] नन्दिन्युवाच मायया सिंहरूपिण्या त्वं मयाऽसि परीक्षितः । मुनिप्रभावान्मां राजन्ग्रहीतुं न क्षमोऽन्तकः ॥ ४१ मनसाऽपि कुतोऽन्येषां महे शक्तिरङ्गिनाम् । स्वशरीरस्य दानेन मां च रक्षितुमुद्यतः ॥ अतस्तेऽहं प्रसन्नाऽस्मि वृणीष्व वरमीप्सितम् ॥ ४२ पद्मपुराणम् । राजोवाच न गुप्तं देहिनामन्तर्वर्ति वृत्तं भवादृशाम् । अतो जननि जानासि वाञ्छितं मम देहि तत् ॥ ४३ मगधेशसुतायां मे वंशकर्तारमात्मजम् । प्रयच्छ किंचित्स्वस्थानां नासाध्यं हि भवादृशाम् ||४४ देवल उवाच १६३१ इत्युक्त्वाऽञ्जलिमाधाय तत्पुरः स्थितवान्नृपः । तूष्णीं तदुत्तरापेक्षी तत्खुराबद्धलोचनः ॥ ४५ निशम्येति वचस्तस्य भूपतेरिदमब्रवीत् । नन्दिनी पितृदेवर्षिनर भूतार्थसाधिका ।। ४६ नन्दिन्युवाच पुत्र पत्रपुटे दुग्ध्वा पयो मम पिबेप्सितम् । आश्रमे गुरुणाऽऽज्ञप्तः पुनः पास्यसि शैषितम् ।। भविता वंशकर्ता ते सुतः शस्त्रास्त्रतत्त्ववित् ॥ ४७ देवल उवाच -- इत्युक्तः सौरभेयीं तामुवाच विनयेन सः ॥ राजोवाच ४८ २ ४९ मातस्तत्रैव पास्यामि शेषं सर्वक्रियाविधेः । तृप्तोऽहं मातरासाद्य मिष्टं ते वचनामृतम् ॥ नान्यदिच्छामि सारङ्गः कादम्बिन्या यथा जलम् । तव शुश्रूषणान्मातरभवं सकलोद्भवः ॥ ५० समस्तजनपूज्याया विद्याया इव मूढधीः । तव मातामहीदत्तः शापोऽप्यासीद्वरो मम ॥ मृते पुत्रलाभ मे कुतस्तव च दर्शनम् । वरायैव तथाऽप्यम्व समाराध्या भवादृशः ॥ न हि कश्चिद्विपाकाङ्क्षी महादेवात्रिवर्गदात् ॥ ५१ १ इ. स. अ. सेवितम् । २ङ झ. अ. विधिः । तु । ५२ देवल उवाच श्रुत्वेति तद्वचः सा गौः प्रसन्ना साधु साध्विति । आभाष्य हि महादर्पा ययौ तेन सहाऽऽश्रमम् पूर्वेद्युरिव तत्रापि पूजिता राजभार्यया । प्रसन्ना सा बभौ धेनुः कार्यसिद्धिरिवाङ्गभाक् ।। ५४ मुखं प्रसन्नमालक्ष्य मृगाक्षी सा क्षितीशितुः । अज्ञासीज्जनितं कार्य सिद्धो यत्नो यतः कृते ५५ अथ तौ दंपती धेन्वा विधिवद्विहिताचया । तया सह गुरोरग्रे कृतकृत्यस्य जग्मतुः ॥ निरीक्ष्य तौ मुनिवरः प्रसन्नमुखपङ्कजौ । अतीन्द्रियज्ञाननिधिः प्रोवाचेदं महर्षयन् ॥ ५६ ५७ वसिष्ठ उवाच -- ५८ राजञ्जानामि गौरेषा प्रसन्ना वामभूत्किल । अपूर्वा युवयोर मुखकान्तिर्हि लक्ष्यते ॥ सुरभिः सुरशाखी च विश्रुतौ कामपूरणौ । तदपत्यं समाराध्य सिद्धार्थः स्यात्किमद्भुतम् ॥५९ या ददाति निखिलं मनोरथं कीर्तितेयमनघाऽपि दूरतः । श्रद्धया निकट एव सेविता किं पुनः सुरतरङ्गिणी च सा ।। ६०
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy