________________
१९९ नवनवत्यधिकशततमोऽध्यायः ]
पद्मपुराणम् ।
१६२९
गच्छंस्त्वमृतुदानाय त्वरया सुतकामुकः । तन्मना नाशृणोः शापं न यन्ताऽक्षनिनादतः ॥ ५१ तस्याः सुतासुतां धेनुं नन्दिनीं ससुतां मम । आराधयानया वध्वा सार्धं ते दास्यते सुतम् ॥ ५२ देवल उवाच
५३
इत्युक्तवति तत्रर्षो वसिष्ठे सा तु नन्दिनी । तपोवनात्समायाता वत्सस्नेहस्रुतस्तनी ॥ तां दृष्ट्वा हृष्टहृदयो वसिष्ठो मुनिपुंगवः । उवाच भूपतिं भूयो दर्शयित्वा च नन्दिनीम् ॥ ५४ वसिष्ठ उवाच
राजन्समागता ह्येषा स्मृतमात्रशुभावहा । अतो विद्धि समीपस्थां कार्यसिद्धिमिहाऽ ssत्मनः ॥५५ आराधिताऽनुगत्येयं त्वयाऽरण्ये तथाssश्रमे । वध्वा प्रसादात्ते पुत्रं दास्यते नात्र संशयः ।। ५६ यथा नाभिभवेदेनां जन्तुः कचिद्वनोद्भवः । तथा चारय राजेन्द्र वने हिंस्रो धनुर्धरः ॥ देवल उवाच
५७
तथेति लघुवादिने नृपतये स्नुषायै च स क्षपाशयहेतवे सकुटजं ददौ तापसः । स तत्र सह भार्यया समधिशय्य दर्भास्तृतां महीमगमयन्निशां नियतमानसो विपते ||
इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये दिलीपपुत्रप्राप्तिसाधनवर्णनं नामाष्टनवत्यधिकशततमोऽध्यायः ।। १९८ ॥ ( ४ ) आदितः श्लोकानां समश्यङ्काः - ४१०४६
अथ नवनवत्यधिकशततमोऽध्यायः ।
५८
देवल उवाच
४
अथोपसि नराधीशः पूजितां कुसुमादिभिः । महिष्या नन्दिनीं धेनुं नीत्वाऽरण्यं जगाम सः १ गच्छन्तीमनु[*तां धेनुं छायेव नृपतिर्ययाँ । खादन्तीमनु सस्यादि सोऽपि मूलायभक्षयत् ॥ २ तरुच्छायामुपासीनामनु सोऽप्युपविष्टवान् । पिवन्तीमनु पा ] नीयं राजाऽपि सलिलं पप || ३ स च राजा तृणग्रासैर्देशापनयनेन च । कण्डूयनैः कामधेनुं गुरोरेवमसेवत || अथ प्रत्याश्रमं सायं न्यवर्तत महीपतेः । अङ्गं पवित्रयन्ती सा खुरोद्भूतै रजःकणैः ॥ ऊधोभारेण गुरुणा गच्छन्ती मन्थरं बभौ । महीपालमहाकार्यभाराक्रान्तेव नन्दिनी ॥ तां मुनेराश्रमाभ्यासे राज्ञी प्रत्युज्जगाम ह । चन्दनाक्षतनैवेद्य धूपादीनुपनीय च ॥ ai पूजयित्वा विधिवत्प्रणम्य च पुनः पुनः । कृत्वा प्रदक्षिणं राज्ञी तस्थौ प्राञ्जलिरग्रतः ||८ सा गृहीत्वा च तां पूजां विहितां श्रद्धया तया । राज्ञ्या निश्चलमास्थाय ययौ ताभ्यां सहाssश्रमम् ॥
७
९
आराधयति तामेवं दिलीपे तु दृढव्रते । एकाधिका व्यतीयाय दिनानां वैश्य विंशतिः ।। १० अथ भूमिपतेस्तस्य भावजिज्ञासया तु सा । विवेश निर्भयस्वान्ता सुशप्पां हिमाम् ॥ ११
धनुश्चिहान्तर्गतः पाठः क. ख. च. ज. पुस्तकस्थः ।
१ इ. झ. 'जा मृदु ।
*