SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ १६२८ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेवसिष्ठ उवाचभो भो भूमिभृतां श्रेष्ठ राज्ये कुशलमस्ति ते । कुले च कचिल्लोके च निजधर्मानुवर्तिनि ॥ २६ धर्मेण पालिता कच्चित्वया वीर वसुंधरा । संवर्धयति ते कोशं धर्म धीरिव साविकी ॥ २७ तव जानपदा राजन्पोराश्च स्थितिमात्मनः । सारवन्तो विमुञ्चन्ति कच्चिन्नाम्बुधयो यथा ॥२८ स्नेहेन साहचर्येण सहवासतया प्रभो । लक्ष्मीनारायणायेते कचित्ते पुरदंपती ॥ २९ काम्यव्रतानि राजेन्द्र प्रजानां नगरे तव । फलन्ति वाञ्छितं कचिद्धरिचन्दनवदिवि ॥ ३० देवल उवाचपृष्ट्वं स मुनिश्रेष्ठो वसिष्ठो वैश्यपुंगव । योगप्रभावोपनतैर्नृपं भोज्यैरभोजयत् ॥ ३१ अरुन्धती च तां राजी वहादरसमन्विता । नानाव्यञ्जनपकानैरभोजयदुदारधीः ॥ ३२ कृतभोजनमासीनं स्वस्थः स्वस्थं मुनिन॒पम् । पुनः पप्रच्छ संगृह्य पाणिना पाणिमानतम् ॥ ३३ वसिष्ठ उवाचसप्ताङ्गसंयुतं राज्यं [*निजधर्मरतप्रजम् । प्रीतवन्धुजनामात्यं शस्त्रास्त्रविधिवद्भटम् ॥ ३४ वश्यमित्रं हतामित्रं कृष्णा परमानसम् । यस्यास्ति नृपते राज्यं ] स्वर्गराज्येन तस्य किम् ३५ इक्ष्वाकुवंशराजानः पुत्रानुत्पाद्य धार्मिकाः । राज्यं च तेषु विन्यस्य प्रपन्नास्तपसि प्रभो ॥ ३६ त्वं युवाऽदृष्टपुत्रास्यो नाधिकारी तपोविधौ । किमर्थमागतो ह्यत्र राज्यं त्यक्त्वा तथाविधम् ३७ राजोवाचब्रह्मनाहं तपः कर्तुमागतस्तावकाश्रमे । स्वर्गकामनया त्यक्त्वा राज्यमत्र तथाविधम् ॥ ३८ ब्रह्मन्सत्यमिदं चोक्तं भवता यत्तपोवनम् । राज्यमारोप्य पुत्रेषु प्राप्ता इक्ष्वाकुवंशजाः॥ ३९ न तैस्त्यक्तं महीराज्यमिदं स्वर्गगतैरपि । *तन्मूर्तिरस्यां विमनास्तिष्ठति ह्येव संततिः ॥ ४० यथा वाल्यं गतं तात यौवनं च समागतम् । यास्यत्यदोऽपि च तथा जराऽप्येप्यति निश्चितम्४१ जरसोऽनन्तरं मृत्युः पुरुषस्य न संशयः । मृत्यु गते मयि ब्रह्मन्विना तनयसंभवम् ॥ ४२ कस्येदं जगतीराज्यं भविष्यति गुरो वद । तस्मादपत्यहीनस्य राज्येऽपि मम तिष्ठतः ॥ ४३ ममत्वं विद्यते नात्र पुरस्तात्तदभावतः। वर्गत्रयस्य वै सम्यक्सविता त्वं गुरो मम ॥ ४४ केन दोपेण मे पुत्रो जायते न तपोनिधे । ध्यानेन दोपमालोक्य तं गुरो कथयाऽऽशु मे ॥ तस्य प्रतिक्रियां कुर्या श्रुत्वा संतानलब्धये ॥ देवल उवाचइत्याकर्ण्य वमिष्ठस्तु वचस्तस्य महीपतेः । उवाच संततिस्तम्भहेतुं वीक्ष्य समाधिना ॥ ४६ वसिष्ठ उवाचत्वं पुरा राजशार्दूल संसेव्य सुरनायकम् । स्नातामिमां वधू स्मृत्वा चलितो निजमन्दिरम्॥४७ गच्छतस्त्वरया तात संतानोत्कण्ठितस्य ते । आसीत्सुरतरोर्मूले कामधेनुः स्थिता पथि ।। ४८ उत्पादिता त्वया तस्याः पूज्याधिरजसोऽतिरुट् । प्रदक्षिणनमस्कारसदाचारमकुर्वता ॥ ४९ साऽशपत्चामतिकोधात्पुत्रो नोत्पत्स्यते तव । मम संतानशुश्रूषां यावत्वं न करिष्यसि ॥ ५० * धनश्चिद्वान्तर्गतः पाठः क. ख. च. पुस्तकस्थः । * तन्मृतिरस्यां पुत्राख्या तिष्ठतीति क्वचित्पाठः । १६. झ. अ. मुनिपुङ्गवः । २ झ. रम्या वि।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy