________________
१९७ सप्तनवत्यधिकशततमोऽध्यायः ]
पद्मपुराणम् ।
तात भोः पतति वेधसः पदाज्जन्तुरन्तमधिगम्य कर्मणाम् । अत्र देवगुरु] निर्मिते मृतिं प्राप्य माधवपदान्न विच्युतः ॥
१६२३
नारद उवाच -
एवं प्रत्यक्षमालोक्य माहात्म्यं स द्विजोत्तमः । तीर्थस्यास्य गुरो राजन्स्त्रातुं तत्र वि ( प्र ) चक्रमे ।। मुखदन्तपदानां स कृत्वा शुद्धिं च चेतसः । पञ्चकच्छः शिखावन्धोपग्रही माधवं स्मरन् ॥ ८ अश्वक्रान्तेति श्लोकेन (कस्य) पाठेन तटमृत्तिकाम् । स्पृशंस्तथैव विवृततिलको जलमाविशत् ॥९ तत्र प्रवाहाभिमुखो निमज्जन्पुनरुत्थितः । पुनर्मग्नो हरिं स्मृत्वा गङ्गां च जनपावनीम् ॥ १० अयोध्याद्याः पुरीः सप्त पुनरुत्थाय संस्मरन् । पुनर्ममज्ज सलिले गोविन्दार्पितमानसः । ११ कृत्वा यथाविधि स्नानं धौतवस्त्रे च पर्यधात् । वहिरागत्य तिलकं चक्रे च द्विजसत्तमः ॥ करपादशिखा सूत्रैर्दर्भाच विदधद्वशी । संध्यां चकार विधिवत्तर्पणं त्रिविधं तथा ॥ सूर्याय कुसुमैर्दत्त्वा सजलैरर्घमादृतः । शिरोषद्धाञ्जलिपुटो नमश्चक्रे द्विजोत्तमः ॥ आवाहनादिनैवेद्यपर्यन्तमथ विप्रराट् । जगत्पूज्यपदाब्जस्य विष्णोः पूजामचीकरत् ।। कृतक्रियः सुपविष्टस्तादृशं सुतमात्मनः । जगाद संस्मरन्पूर्वजन्मकर्माणि कृत्स्नशः ॥
१२
१३
१४
१५
१६
शिवशर्मोवाच
१८
२०
विष्णुशर्मन्न ते मिथ्या वाक्यं तात यतः स्मृतिः । अत्र स्नानेन मे जाता पूर्वेषां जन्मकर्मणाम् ॥ आकर्णय महाभाग कथयामि तवाग्रतः । पुराऽहमन्वये जातो विशां धनिकधर्मिणाम् ॥ पिता मे शरभो नाना कान्यकुब्जे पुरे वसन् । वाणिज्येनार्जयन्वित्तं भूरिधर्मधनाश्रितः ।। १९ व्यतीतस्तु महान्कालस्तस्य नाभवदात्मजः । जरागृहीतदेहस्य तच्चिन्तातुरचेतसः || अचिन्तयदहोरात्रमिति वैश्यवरस्तदा । विना सुतेन मे व्यर्थ धनं भूर्यपि संचितम् ॥ ऋते सुतमृणी लोके पितॄणां धनवानपि । सजलोऽपि विना वर्षे चातकानां यथा घनः ॥ पुमाञ्जति संतत्या विश्वं धर्मधुरीणया । शक्त्या त्रिविधया राजा विपक्षमिव दुर्जयम् || प्राणिति संततिः शुद्धा सुमनःपितृमानवान् । मित्रप्रत्यर्युदासीनान्सूनृता वाग्यथेरिता || उदयस्थेन पुत्रेण वर्धते स्वयशः पितुः । निर्मलं द्विजराजेन नीरं नीरनिधेरिव ॥ तस्माद्यतेत्सुतोत्पच्यै शरीरेण धनेन वा । तमृते हि द्वयं व्यर्थे जनानां तडिदायुपाम् ॥ एवं चिन्तयतस्तस्य गृहे मुनिवरस्तदा । देवलोडतीन्द्रियज्ञानां वरं दातुं समाययौ ॥ आगतं तं समालोक्य प्रत्युत्थायाऽऽसनात्पिता । दत्त्वाऽर्घमथ पाद्यं च ववन्दे शिरमा मुनिम् ॥ उपवेश्याऽऽसने दत्ते स्वहस्तेन पिता मम । पप्रच्छ च मुनिश्रेष्ठं देवलं देवदर्शनम् ॥
२५
२६
२७
२९
वैश्य उवाच -
२१
२२
२३
२४
स्वागतं तु मुनिश्रेष्ठ शमस्ति भवतां कुले । तपःखाध्यायनियमा निष्प्रत्यूहा भवन्ति च ।। ३० काले चातिथयः कच्चिदायान्ति भवदाश्रमे । कच्चिदाश्रमवृक्षा वः फलन्ति मनसेप्सितम् || ३१ व्याघ्रादयो न कुर्वन्ति कच्चिद्वैरं मृगादिभिः । त्वदीयाश्रममभ्येत्य भ्रातरो भ्रातृभिर्यथा ॥ ३२ नवानं भुवि मुद्दे गृहिणामन्यथा कथम् । तेषां गृहाधिमग्नानां दर्शनं के भवादृशः ॥ हरिपादरजोबुद्धेः कामं कामो न कुत्रचित् । मुने तव तथाऽप्याशु हेतुमागमने वद ॥
३३
३४
१ ज. विच्युतिः । २ झ. 'विष्टं नाह' । ३ ङ. भूमिध ।