________________
१६२२
महामुनिश्रीव्यासप्रणीतं -
किरात मृगाधिपावूचतु:
भो भोत्रिदशार्दूल श्रूयतां वाक्यमावयोः । युवयोर्दर्शनाज्जातं ज्ञानं नौ पारमार्थिकम् ।। १०५ अत्र जन्मनि नाऽऽवाभ्यां कृतं सुकृतमल्पकम् । स्मृतिन जायते पूर्वकर्मणा वां प्रसादतः २०६ मांसाहारौ प्राणिहिंसारतौ क्रूरान्तरेन्द्रियौ । पापाचारकुले जातौ दर्शनेन भयप्रदौ ॥ आवामेतादृशे लोके त्यभूतामिति पापिनौ । केन पुण्येन युवयोर्जातं दर्शनमावयोः ॥ सारूप्यं च कुतः पुण्याद्यायाव श्री हरेः पदम् ||
१०७
--
गणावूचतुः -
१०९
तीर्थेऽत्र मरणान्नूनं सुराचार्यकृते पुरा । युवयोर्दर्शनं जातं नौ च सारूप्यमद्भुतम् ॥ लक्ष्मीपतिपदप्राप्तिर्भविष्यति च वां चिरम् । तावत्पापानि गर्जन्ति ब्रह्महत्यादिकानि वै ११० जातं नो दर्शनं यावत्तीर्थस्यास्य बृहस्पतेः । यथा तमांसि नश्यन्ति भास्करस्योदयादिह १११ तथा पापानि निगमोद्बोधकस्य विलोकनात् । इन्द्रप्रस्थाख्यमेतद्वै क्षेत्रमिन्द्रस्य पावनम् ।। ११२ तेनात्र पूजितो विष्णुः क्रतुभिर्बहुदक्षिणैः । तुष्टेन विष्णुना तस्मै वरो दत्तो निशम्यताम् ११३
[ ६ उत्तरखण्डे
विष्णुरुवाच -
भोः शक्र तावके क्षेत्रे सर्वतीर्थमये जनाः । तनुं त्यक्ष्यन्ति ये ते वै मत्तुल्या हिंसका अपि ११४ श्रीनारद उवाच -
इत्युक्त्वा तौ गणश्रेष्ठौ नीत्वा तौ जग्मतुः पदम् । हरेर्यत्र गते भूयो विश्वाब्धौ न निमज्जति ११५ इति श्रीमहापुराणे पाय उत्तरखण्डे कालिन्दीमाहात्म्ये भिल्लसिंह वैकुण्ठारोहणं नाम षण्णवत्यधिकशततमोऽध्यायः ॥ १९६ ॥ (२)
आदितः श्लोकानां समथ्यङ्काः - ४०८८४
अथ सप्तनवत्यधिकशततमोऽध्यायः ।
१०८
यत्पदं न सुलभं द्विजन्मनां साधितेन तपसाऽपि लीलया । प्रापतुः शरदंष्ट्रिणौ च तत्तीर्थराजमहिमा विलोक्यताम् || जन्मनः प्रभृति तावदा मृतेः पापिनाम (व) पि च यत्प्रभावतः । जग्मतुः सुत हरेः सरूपतामस्य तीर्थवृषभस्य का स्तुतिः ॥ शुद्धसत्त्वमपि रूपमैश्वरं क्वाम्बुजन्मजनिदेव [* दुर्लभम् । तामसौ क मृगनाथभिल्लकौ किं तु तीर्थमिदमद्भुतक्रियम् ॥
धनुविद्वान्तर्गतः पाठः क. ख. पुस्तकस्थः ।
*
श्रीनारद उवाच -
१
अथावरुह्य तौ वृक्षात्पितापुत्रौ सुविस्मितौ । दृष्ट्वा हरिपदप्राप्तिप्रभूतां पापिनोरपि ॥ शिवशर्माऽथ विभेन्द्रः श्रुत्वा तीर्थस्तुतिं तदा । गणोक्तां विष्णुशर्माणमुवाच सुतमात्मनः ॥ २
शिवशर्मोवाच