SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 5 १९६ षण्णवत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । १६२१ त्वदुक्तज्ञानवान्पुत्र यथाऽहं स्यां तथा कुरु । इन्द्रप्रस्थस्य मर्यादा कुत एषा त्वया श्रुता ॥ ७९ यतः प्रभृति ते जाता मतिस्त्वं नात्यजो गृहम् । मत्त एव त्वयाऽधीतं साङ्गं वेदचतुष्टयम् ॥ पूर्वजन्मकृते कृत्ये ज्ञानमासीत्कुतस्तव ।। ८० विष्णुशर्मोवाच ऋषिभिर्मे वरो दत्तः पूर्वजन्मस्मृतिप्रदः । तेभ्य एवास्य तीर्थस्य श्रुता शेषा स्मृतिर्मया ।। ८१ निगमोद्बोधके तीर्थे स्नानमत्र पितः कुरु । दुर्लभं प्राप्स्यसे ज्ञानं पूर्वजन्मस्मृतिप्रदम् ॥ ममापि पूर्वजनुषः प्रवृत्तिं त्वं स्मरिष्यसि । एतत्तीर्थजलस्पर्शात्तात सत्यं वदामि ते ।। ८२ ८३ नारद उवाच - ८४ ८५ ८७ ८८ ९१ ॥ ९२ शिवशर्मणि विप्रेन्द्रे श्रुत्वैतत्स्नातुमुद्यते । निगमोद्बोधके तीर्थे स्मृतये पूर्वजन्मनः ॥ सिंहेनानुगतः कश्चिद्विल्लो धावन्समागतः । अतित्रासपरीताङ्गी निश्वसञ्श्रमविह्वलः ॥ हिंसात्मको वर्त्मघाती वणिजां लुण्ठकः सदा । कृष्णाङ्गः पिङ्गकेशश्च खर्वो मार्जारलोचन : ८६ कुन्तहस्तो भीममूर्तिर्देही पाप्मेव भूपते । ततः पश्चात्कियद्दूरे सिंहमालोक्य तावुभौ || पितापुत्रौ समीपस्थं द्रुममारुह्य तस्थतुः । वदन्ताविति हा कृष्ण मोचयातोऽपमृत्युतः ॥ स किरातस्तु राजेन्द्र ग्रहीतुं (धावन्तं) वेगवत्तरम् । वीक्ष्य सिंहं द्रुमं भीतः समारोढुं प्रचक्रमे ८९ आरोहणं प्रकुर्वन्तं सिंहो जग्राह वेगवान् । पादयोरथ भूपृष्ठे पातयित्वाऽऽरुरोह तम् ॥ ९० अधःस्थितः किरातोऽपि कुन्तेनोदरमस्य वै । ददार रुधिरौघाक्तनिस्सृता कदम्बकम् ॥ जातव्यथो विधायाथ नादं परमदारुणम् । सिंहः पिपेष भिल्लस्य शिरः सद्यो ममार च तयोः पञ्चत्वमापन्ने भूतसंघेऽत्र भूपते । विमानद्वयमुत्तीर्ण गणाभ्यां सह सत्पदात् ॥ नवीनघनवर्णाभ्यां स्फटिकोपलनिर्मितम् । चारुकुण्डलकर्णाभ्यां [*मणिप्रकरमण्डितम् ।। ९४ शङ्खचक्रगदापद्महस्ताभ्यां चारुचित्रभृत् । दधद्भ्यां पीतवस्त्राणि हेमभित्तिविभूषितम् ॥ प्रफुल्लाम्बुजनेत्राभ्यां] पद्मरागगवाक्षभृत् । धीरनिहादमञ्जीरपद्भ्यां रणितकिंकिणि ॥ प्रकोष्ठे वलयश्रेणीं बिभ्रद्भ्यां चारुवेदिकम् । मुक्ताहारैर्मनोहारिवक्षोभ्यां सद्वितानवत् ।। ९७ कुटिलालकवक्त्राभ्यामुन्नतध्वजराजितम् । भ्रूयुगात्क्षिप्तपञ्चेषुधनुर्भ्यामुञ्चतोरणम् ॥ नासालज्जितकीराभ्यां निर्यूहशतशोभितम् । नवविदुमसच्छायतलाभ्यां दर्पणामलम् ॥ ९९ दिव्याङ्गौ भिल्लपञ्चास्यौ त्यक्त्वाऽङ्गं प्राकृतं स्थितौ । पुरैव प्राणनिर्याणे तीर्थस्यास्य प्रभावतः ॥ तयोः समीपमानीय विमानौ तौ हरेर्गणौ । ऊचतुस्तु दयारूपवेषाकृतिधरौ ततः । ९३ ९५ ९६ ९८ १०१ गणावूचतुः - भोः किरात नरश्रेष्ठ भोः पञ्चास्य मृगाधिप । आवां जानीतमायातौ वैकुण्ठाच्छ्रीहरेर्गणौ १०२ नेष्यामस्तत्पदं सत्यं युवां तत्र न चोर्मयः । स्वं स्वं विमानमारुह्य गम्यतामाशु मा चिरम् १०३ नारद उवाच - स्वं स्वं विमानमारूढौ तौ किरातमृगाधिपौ । ऊचतुर्विस्मयाविष्टौ लक्ष्मीपतिगणौ प्रति ।। १०४ * धनुश्चिह्नान्तर्गतः पाठः क. ख. ज. पुस्तकस्थः । १ ख. "स्तु वयो" ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy