________________
१६२४
महामुनिश्रीव्यासप्रणीतं
शिवशर्मोवाच
इत्युक्तस्तेन स मुनिर्देवो देवपूजितः । अब्रवीत्तन्मनोभावं ज्ञातुकामो विशां पतिम् ॥
देवल उवाच -
३७
३८
वैश्यवर्य त्वया भूरि धनं धर्मेण संचितम् । करोषि येन धर्मज्ञ नित्यनैमित्तिकीः क्रियाः ॥ ३६ आदरं राजसदसि धनेन लभते नरः । सुभटः शत्रुसङ्ग्रामे विक्रमेण यथा जयम् ॥ गृहस्थस्तु धनं प्राप्य परां पुष्टिं व्रजत्यलम् । शरत्परिणतं सस्यमनङ्घानिव विट्पते ॥ धनिनं न विमुञ्चन्ति बन्धवोऽन्ये च ये जनाः । मधुमत्सुमनोयुक्तं पादपं मधुपा इव ॥ धनाभावेन गृहिणां कृशत्वमुपजायते । सर्वतो ग्रीष्मसमये त्वम्भसां सरसामिव ।। तद्धनं वर्तते भूरि गृहे तव विशां पते । कुतः कृशत्वमङ्गानां गोप्यं चेन्न वदाद्य मे ॥ वैश्य उवाच -
३९
४०
४१
[ ६ उत्तरखण्डे
हितोपदेशनिरता भवन्तः पितरो यथा । गोपनीयं भवद्भ्यः किं मादृशैः पुत्रतां गतैः ॥ त्वत्प्रसादान्मुनिश्रेष्ठ सर्वतोऽस्ति शिवं मम । वार्धकेऽपि सुताभावो दुःखमेकमिदं मम ॥ तस्मात्कृशत्वमङ्गानां विद्धि मे मुनिपुंगव । विभेम्यहं पितृऋणाद्यतोऽधःपतनं नृणाम् ॥ तमुपायं कुरु मुने येन स्यां सुतवानहम् । किंचित्कर्तुमशक्यं न भूतलेऽत्र भवादृशैः ॥
शिवशर्मोवाच
३५
इत्याकर्ण्य वचस्तस्य वैश्यवर्यस्य देवलः । मनः क्षणं स्थिरं कृत्वा दध्यौ मीलितलोचनः ॥ ४६ संततेर्मत्पितुर्दृष्ट्वा प्रतिबन्धस्य कारणम् । देवलोऽतीन्द्रियज्ञानी बभाषे कारयन्स्मृतिम् ॥ ४७
४२
४३
४४
४५
देवल उवाच -
४८
४९
एकदा तु पुरा वैश्य तवेयं धर्मचारिणी । यं चकार स्वचित्ते तं कथयामि मनोरथम् ॥ गुर्विणी यद्यहं गौरि भवेयं शंभुवल्लभे । तदा त्वां तोषयिष्यामि षड्रसान्वितभोजनैः ॥ धूपदीपकमालाभिस्ताम्बुलैर्नृत्यवाद्यकैः । तत्री मुखोद्गतैर्गीतैर्नानाविधविलेपनैः ।। एवं प्रतिश्रुत्य पुरः सखीनां दयिता तव । प्रतीक्षमाणा तं कालं तस्थौ तद्भक्तिसंयुता ॥ ५१ तस्मिन्नेवाभवद्गर्भो मासेऽस्या योषितस्तव । ऊचुरेनां ततः सख्यः सर्वाः सस्नेहचेतसः || ५२
५०
सख्य ऊचुः
यस्त्वया वाञ्छितो गर्भो गौर्या स प्रतिपादितः । अतः प्रतिश्रुतं देव्याः पूजनं सुभगे कुरु ५३ नो चेद्विकाराद्भवति विघ्नं तु तदनुष्ठितात् । तोषिता रोषिताश्चात्र देव्यो हि वरशापदाः ।। ५४
देवल उवाच
सखीभिरिति ते भार्या कथितेयं मुदाऽन्विता । त्वामुवाच महाभागा विनयेन पतिव्रता ।। ५५
वैश्यभार्योवाच
१ च. झ. मुलभः ।
नाथ पूजयितुं गौरीं वाञ्छाम्यखिलकामदाम् । यत्प्रसादादहं जाता वाञ्छितार्थवती प्रभो ॥५६ देवल उवाच -
२ च. झ. जयः ।
वैश्यवर्य त्वमेवैतच्छ्रुत्वाऽस्या वचनं शुभम् | अमन्यत (था) गर्भवतीमेनां निजगृहश्वरीम् || ५७ परमात्सवया मोदमानः सद्यो भवानपि । भृत्यानाज्ञापयामास पूजावस्तूपपादने ||
५८
१