________________
१६१८ महामुनिश्रीव्यासप्रणीत
[ ६ उत्तरखण्डेइन्द्र भक्त्या त्वमप्येनमाराधय जगद्गुरुम् । न कामय किमप्यस्मात्कृतकृत्यो भविष्यसि ॥ ४५ नारद उवाच
मुनिभिरिति (मतां) समस्तसेव्यां त्रिभुवनपारपदप्रदां निशम्य ।
हरिरनिश(खिल)गुरुः कृतां स्वभक्तिं मधुरमुवाच वचो हार समाजे ॥ ४६ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्य इन्द्रयागविधानं नाम पञ्चनवत्यधिकशततमोऽध्यायः ॥ १९५ ॥ (१)
आदितः श्लोकानां समष्टयङ्काः-४०७६९
अथ षण्णवत्यधिकशततमोऽध्यायः ।
श्रीभगवानुवाचनैतञ्चित्रं सुराधीश मुनयो ज्ञानवत्तराः । मदीयां यदि नो (वै)भक्तिं गुर्वी कुर्वन्ति सत्कृताम् १ एते ज्ञानोपदेष्टारस्त्रिलोकतलवासिनाम् । प्रवर्तयन्त्यमी नष्टं वेदमार्ग यतः सदा ॥ २ भक्त्या भवानपि स्वर्गभोगासक्तोऽपि मां यतः । प्रपन्नोऽसि(स्ति) किमाश्चर्य यतस्तव गुरुर्गुरुः यजस्व सुरशार्दूल मखर्मा वहुदक्षिणः । निष्कामस्त्वं समीपस्थं तूर्ण प्राप्स्यसि मत्पदम् ॥ ४ प्रतियागं प्रयच्छ त्वं रत्नप्रस्थान्यनेकशः। प्रख्यया स्थानमेतत्ते इन्द्रप्रस्थं भविष्यति ॥ ५ विधे त्वमत्र रचय प्रयागं तीर्थयुंगवम् । सरस्वती समानीय गङ्गां च जनपावनीम् ॥ ६ काशी च शिवकाची च त्वमत्र स्थापयेश्वर । शंकरात्र समं गौर्या निवासं कुरु सर्वदा ॥ ७ भो भो ब्रह्ममुता यूयं ज्ञानविज्ञानकोविदाः। निजयोगवलेनात्र कुरुध्वं तीर्थसप्तकम् ॥ ८ निगमोद्बोधकं तीर्थ त्वं गुरो प्रतिपादय । विनाऽध्ययनमप्यत्र स्नानाद्बोधोऽस्तु च्छन्दसाम् ॥९ स्मृतिश्च जायतां पूर्वजन्मनस्तु परात्मनोः(नः) । अहमारोपयाम्यत्र द्वारकां सुमनोहराम् ॥ १० स देग समं यत्र गोमत्याः संगमोऽभवत् । कोशलां च करोम्यत्र मवरण्यं च वासव ॥ ११ ययोरवतरिष्यामि वपुा रामकृष्णयोः । बदाश्रममप्यत्र नरनारायणास्पदम् ॥ १२ विदधामि सदा यत्र वमामि सुरनायक । हरिद्वारं पुष्करं च तीर्थद्वयमनुत्तमम् ॥ १३ तदपि स्थापयाम्यत्र तवैव हितकाम्यया । नैमिपे यानि तीर्थानि यानि कालंजरे गिरौ ॥ सरस्वतीनटे यानि स्थापयाम्यहमत्र वै ॥
श्रीनारद उवाचशिवे शिवतरं वाक्यं हरेः श्रुत्वा कृतं च तत् । दृष्ट्वा तदुक्तमपि ते चक्रुर्ब्रह्मशिवादयः॥ १५ सर्वतीर्थमयेऽमुष्मिन्स्थाने स त्रिदशाधिपः । स्वर्णयूपैर्वहुमखैरीने भूयो रमापतिम् ॥ १६ रत्नप्रस्थानि विप्रेभ्यः कृष्णस्य पुरतो ददौ । नारायणः समस्तात्मा ममायमिति तुप्यतु ॥ १७ इन्द्रप्रस्थमिदं तीर्थ ततः प्रभृति कथ्यते । सर्वतीर्थमये यत्र मृतो भूयो न जायते ॥ १८ इन्द्रदत्तानि ने लब्ध्वा रत्नप्रस्थानि भूसुराः । तस्मै ददुरवितथामाशिपं तत्र संसदि ॥ १९ इन्द्राय नव गोविन्दो दानेनानेन तुप्यतु । तावकी भक्तिरप्यस्मिन्भूयादव्यभिचारिणी ॥ २० कर्मभूमाविह विभो पुरा यज्ञशनं कृतम् । तेन पुण्येन लब्धं ते सकामेन सुरास्पदम् ॥ २१ अधुना पूजितो विष्णुनिष्कामेण त्वया मखैः। स्वपदाद्विच्युतो भूमौ भविष्यति (सि)द्विजाग्रणीः
१ इ. स. अ. र । गोकर्ण च स ।