________________
२५
१९६ षण्णवत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । तत्रापि निजधर्मेण विष्णुमाराधयन्भवान् । स्मरिप्यति निजं कर्म कृतमत्र मखादिकम् ॥ २३ तत्स्मृते गृहमुत्सृज्य भवांस्तीर्थानि पर्यटन् । जनकेन समं शक्र तीर्थेऽस्मिन्संप्रपत्स्यते ॥ २४ चतुर्थाश्रममादाय त्यक्ष्यत्यत्र कलेवरम् । ततो विमानमारुह्य गणानीतं रविप्रभम् ॥ भवान्दिव्याङ्गवान्भूत्वा प्राप्स्यति श्रीहरेः पदम् ॥
श्रीनारद उवाचएवमाकर्ण्य विप्राणामाशिपं त्रिदशाधिपः । भविष्यपिशुनां चोक्ति शिवे मुदमगात्तराम् ॥ २६ समाप्य विधिवद्यज्ञानत्र सौवर्णयष्टिकान् । माधवप्रमुखान्देवान्पूजितान्स व्यसर्जयत् ॥ २७ ऋत्विजो ब्रह्मणः पुत्रानभ्यर्च्य च धनादिभिः । बृहस्पतिं पुरस्कृत्य यया शक्रस्त्रिविष्टपम् ॥२८ तत्र राज्यं विधायेन्द्रो हरिभक्तियुनः शिवे । अवातरद्भुवि क्षीणे पुण्ये हास्तिनपत्तने ।। २९ शिवशर्मा द्विजः कश्चिद्वेदवेदाङ्गपारगः । तस्य भार्या गुणवती नाम्ना त्वर्थवती भृशम् ॥ ३० तस्यां जातः मुवेलायामिन्द्रः श्रीपतिसेवकः । ज्योतिावेदः समाहूता लग्नं दृष्ट्वा वभापिरे ॥३१
ज्योतिर्विद ऊचुः-- शिवशर्मन्नयं बालस्तव भावी हरिप्रियः । उद्धरिष्यति त्वदंशं ब्रूमः सत्यं न वै मृपा ॥ ३२ त्रयोदशाब्ददेहो यः साङ्गं वेदचतुष्टयम् । अधीत्य ज्ञानसंपन्नो विवाहं तु करिप्यति ॥ ३३ पुनरुत्पाद्य सत्पुत्रं वानप्रस्थो भविप्यति । तीर्थेषु पर्यटन्धीरः संन्यासं धारयिष्यति ॥ ३४ इन्द्रस्य खाण्डववने यमुनाऽस्ति सरिद्वरा । तत्तीरेऽस्ति हरिप्रस्थं मरणं तत्र यास्यति ॥ ३५
नारद उवाचगणकोदितमाकर्ण्य शिवशर्मा शिवं वचः । चकार विष्णुशर्माणं नाम्ना निजसुतं तदा ॥ ३६ तान्विसृज्य च वित्तेन चिन्तयामास बुद्धिमान् । धन्योऽहं यस्य मे पुत्रो विष्णुभक्तो भविष्यति साधयिष्यति पुत्रोऽयमाश्रमांश्चतुरो मम । मरिष्यति च सत्तीर्थे मदन्यः कोऽस्ति भाग्यवान् ३८ एवं विचिन्त्य मनसा जातकर्माद्यकारयत् । शिशोर्द्विजातिप्रवरैः शिवशा शुभेऽहनि ॥ ३९ अथ सप्तस्वतीतेषु वर्षेषु द्विजसत्तमः । सुतोपनयनं चक्रे चैत्रमास्यष्टमेऽब्दके ॥ ४० आ द्वादशाब्दादध्याप्य वेदानगवतः सुतम् । शिवशर्मा शिबे राजन्युयोज सह भार्यया ॥ ४१ विष्णुशमा स्वभायर्यायां पुत्रमुत्पाद्य बुद्धिमान् । चकार तीर्थयात्रायां मनो निविषयं स्वकम् ४२ अभ्येत्य पितरं प्राह नत्वा तच्चरणद्वयम् । विष्णुशर्मा महाप्राज्ञो मुनिवाक्यमनुस्मरन् ॥ ४३
विष्णुशर्मोवाचअनुजानीहि मां तात विष्णुमाराधयाम्यहम् । तृतीयाश्रममासाद्य सत्संगतिविधायकम् ।। ४४ दारागारधनापत्यसुहृदः क्षणभङ्गुराः । बुबुदा इव तोयेषु मुधीस्तेषु न सज्जते ॥ ४५ स्वाध्यायेन च संतत्या मया तीर्णमृणद्वयम् । तीर्थेषु कामरहितो यष्टुमिच्छामि केशवम् ॥ ४६ संन्यस्तगुणरागो हि पश्चात्तीर्थोत्तमे कचित् । स्थातुमिच्छाम्यहं तावद्यावत्प्रारब्धमस्ति मे ॥ १७
नारद उवाचइत्युक्तस्तेन पुत्रेण स पिता बुद्धिमत्तरः । स्मृत्वा ज्योतिर्विदां वाक्यमाह संसारनिस्पृहः ॥ ४८
शिवशर्मोवाचचतुर्थाश्रमकालोऽयं ममापि निरहंकृतेः । विषयान्विषवत्त्यक्त्वा सेविप्पे के द " ?
१ ङ. निरद्दकृते ।