________________
१९९ पञ्चनवत्यधिकशततमोऽध्यायः ]
नारद उवाच -
२०
२१
२३
गुरोर्वचनमाकर्ण्य तूर्णमारुह्य वाहनम् । शिवप्रदमिदं शक्रः स्वकीयं वनमागमत् ।। गुरुणा सह देवैश्व यज्ञोपकरणैस्तथा । अत्राऽऽगत्य विलोक्यैतद्वनं लेभे मुदं पराम् || गुरुणा नोदितः शक्रः सप्तर्षीन्ब्रह्मणः सुतान् । वसिष्ठादीन्द्विजान्कृत्वा यजति स्म जगत्पतिम् ॥ तस्य प्रसन्नो भगवान्ब्रह्मेशाभ्यां सहाऽऽगतः । क्रतौ शतक्रतोर्यत्र महानभवदुत्सवः || देवत्रय सतां वीक्ष्य शक्रोऽवक्रमतिस्तदा । उत्थायाssसनतस्तूर्ण ववन्दे मुनिभिः सह ॥ २४ वाहनेभ्योऽवरुह्याऽऽशु तदन्तेषूपविश्य ते । आसनेषु सुमेषु बभ्रुर्वेदीष्विवाग्नयः ॥ २५ सितरक्ताङ्गयोः शंभुब्रह्मणोहरिराबभौ । नीलच्छविः पीतवासास्तडित्वानिव शृङ्गयोः ॥ शक्रः प्रक्षाल्य तत्पादान्मूर्ध्ना तज्जलमादधे । अब्रवीच्च मुदा युक्तो वचनं मधुराक्षरम् ॥
२६
२७
पद्मपुराणम् ।
१६१७
इन्द्र उवाच -
३२
३३
३४
विहितोऽयं मया देव यज्ञोऽय सफलोऽभवत् । यद्यूयं दर्शनं प्राप्ता दुर्लक्ष्या अपि योगिभिः२८ एकेनैव त्वया विष्णो कुता मूर्तित्रयीमयी । गुणैस्तथाऽपि नानात्वं स्फटिकस्येव ते मृषा ।। २९ यथा दारुषु गूढोऽग्निर्घर्षणेन विना विभो । नाऽऽविर्भवति भूतानां हृत्सु भक्त्या तथा भवान् ।। एकस्य त्वयि भक्तिः स्यात्सर्वभूतोपकारिणि । बभ्रुवुः सुखिनो देवाः प्रहादकृतया तया ।। ३१ वयं विषयिणो देव त्वन्मायाहृतचेतसः । न जानीमः स्वरूपं ते यथावत्पाद सेवकाः || भो ब्रह्मन्भो महादेव युवामपि जगद्गुरू । एतस्यैव गुरुत्वेन यतो नातः पृथग्युवाम् || यत्किंचिदुच्यते वाचा मनसा च विचिन्त्यते । अस्यैव माया तत्सर्वं तद्वयीदूरवर्तिनः ॥ प्रपञ्चजातं यदिदं विलोक्यते न सत्यमित्येव विचिन्त्य ये नराः । भजन्ति विष्णोश्चरणं तरन्ति ते यदम्बु मूर्ध्ना हर धार्यते त्वया ॥ विधेऽस्य भूयादनुजन्म पादयो रतिर्मदीया कमलाभयोर्भृशम् । यदक्षणक्षोभितयाऽजया जगत्समस्तमेतन्महदादि जायते ॥ भवादृशो नास्ति कृपापरोऽपरो विपक्षपक्षे वितनोषि यत्मुखम् । स्वलोकशोकापनये कृपालुता यदुच्यते ते नृहरे तदज्ञता || नारद उवाच -
२०३
३५
३६
३७
३८
इत्यभिष्ट्य देवेशः केशवं प्रणतोऽग्रतः । तस्थौ तद्वाक्यशुश्रूषादत्तचित्तो महीपते ॥ एवमाकर्ण्य मुनयः स्तुतिं तस्य रमापतेः । कृतामिन्द्रेण सदमि साधु साध्विति चाब्रुवन् ॥ ३९
मुनय ऊचु:
४०
शतमन्यो वर्षशतं ये कुर्वन्ति महत्तपः । न तेषामीदृशी भक्तिर्यादृशी तव माधवे ॥ न योगः सुलभोऽष्टाङ्गः ख्यातिर्येनाधिगम्यते । समत्वेन च तत्यागस्तद्भक्तिः शरणं नृणाम् ४१ स्वधर्मार्जितवित्तैर्यद्यथाविधि विधीयते । तत्कर्मस्या (गो) पण विष्ण भक्तिरेषा शिवप्रदा ॥ ४२ न निन्देदेवतामन्यां विष्णुबुद्ध्या च यो नमेत् । न त्यजेद्वेदवाक्यानि स भक्तोऽस्य हरेः प्रियः ।। ये शृण्वन्ति हरेर्गुणानहरहः कुर्वन्ति ये कीर्तनं
ये चास्य स्मरणं यश्च (तथैव ) भजनं येऽमुं यजन्ते तथा ।
ये दास्येन नमन्ति चैनममुना कुर्वन्ति ये मित्रतां
येss स्वं च निवेदयन्ति न हि ते वाञ्छन्ति मुक्त्यादिकम् ॥
४४