________________
१६१६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेएनां यो नियततया शृणोति भक्त्या यश्चैनां कथयति शुद्धवैष्णवाग्रे ।
तौ सम्यग्विधिकरणात्फलं लभेते याथार्थ्यान्न हि भुवने किमप्यसाध्यम् ॥१०६ इति श्रीमहापुराणे पाद्म उत्तरखण्डे श्रीभागवतमाहात्म्ये श्रवणविधिकथनं नाम चतुर्नवत्यधिकशततमोऽध्यायः ।। १९४ ॥(६)
आदितः श्लोकानां समष्ट्यङ्काः-४०७२३
समाप्तमिदं भागवतमाहात्म्यम् ।
अथ पञ्चनवत्यधिकशततमोऽध्यायः ।
।
ऋषय ऊचु:कालिन्द्याश्चैव माहात्म्यं वद सूत सविस्तरम् । यस्मै प्रकाशितं येन तदाख्यानसमन्वितम् ॥ १
सूत उवाचएकदा पाण्डुतनयः शुश्रूषुः सौभरेः शुभम् । ज्ञानं तत्स्थानमभ्येत्य नत्वा तमिति पृष्टवान् ॥२
युधिष्ठिर उवाचब्रह्मन्मार्तण्डतनयातीरतीर्थेषु यच्छुभम् । तीर्थ तद्वद वैकुण्ठजन्मभूमिपुरात्परम् ॥
सौभरिरुवाचएकदा तु मुनिश्रेष्ठौ दिवि नारदपर्वतौ । गच्छन्तौ खाण्डववनं पश्यतः सुमनोहरम् ॥ ४ तत्रावती? नभस उपविष्टौ तटे शुभे । कालिन्द्याः क्षणविश्रान्तौ स्नातुं विविशतुर्जले ॥ ५ शिबिरौशीनरो राजा मृगयां तौ चरन्वने । दृष्ट्वा तन्निर्गमापेक्षी निषसाद सरित्तटे ॥ ६ तो मुनी विधिवत्स्नात्वा परिधायाम्बराणि च । वन्दितौ शिरसा राज्ञा तेनोपाविशतां तटे॥७ तत्राऽऽलोक्य सुवर्णस्य शिवियूपान्सहस्रशः । नारदं गर्वरहितः पर्वतं च जगाद सः ॥ ८
शिविरुवाचकथ्यतां मुनिशार्दूलौ कस्येमा यागयष्टयः । केनात्र विहिता यज्ञाः सुरेणाथ नरेण वा ॥ ९ मुक्त्वा काश्यादितीर्थानि यज्ञैरीजेऽत्र कः पुमान् को विशेषोऽत्र तीर्थेभ्यस्तेभ्यो विज्ञानसंनिधिः
नारद उवाचपुरा हिरण्यकशिपुजित्वा शक्रादिदेवताः। त्रैलोक्यराज्यमासाद्य सोऽखर्व गर्वमाददे ॥ ११ प्रहादस्तस्य तनयो नारायणपरायणः । तस्मै सोऽद्रुह्यताभीक्ष्णं पापात्मा नष्टमङ्गलः॥ १२ तद्रोहाद्विष्णुना सद्यो नृसिंहतनुधारिणा । हत्वा दैत्यपात स्वर्गराज्यं स्वःपतयेऽर्पितम् ॥ १३ स्वपदं प्राप्य देवेशो बृहस्पतिमथावदत् । मू ऽभिवन्ध तत्पादौ नारायणगुणान्स्मरन् ॥ १४
इन्द्र उवाचगुरो नृसिंहरूपेण हरिणा लोकधारिणा । दत्तं मे देवताराज्यं यष्टुमिच्छामि तं मखैः ॥ १५ स्थानं पवित्रं कथय ब्राह्मणांश्चैव मे गुरो । न विधेयो विलम्बोऽत्र त्वया नो हितकारिणा।। १६
बृहस्पतिरुवाचअस्ति ते खाण्डववनं रम्यं परमपावनम् । केतकाशोकवकुलमधुमत्तमधुव्रतम् ॥ तत्रास्ति यमुना पुण्या धन्या त्रैलोक्यपावनी । ददाति स्मरणे स्वर्ग मरणे ब्रह्मणः पदम् ॥१८ तत्तीरे यज देवेश केशवं बहुभिर्मग्वैः । यदीच्छमि स्वकीयानां कल्याणं त्वं निरन्तरम् ॥ १९
.