________________
१९४ चतुर्नवत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
ननर्त मध्ये त्रिकमेव तत्र भक्त्यादिकानां नटवत्सुतेजसाम् । अलौकिकं कीर्तनमेतदीक्ष्य हरिः प्रसन्नोऽपि वचोऽब्रवीत्तत् ॥ मत्तो वरं भागवता वृणुध्वं प्रीतः कथाकीर्तनतोऽस्मि सांप्रतम् । श्रुत्वेति तद्वाक्यमतिप्रसन्नाः प्रेमाईचित्ता हरिमूचिरे ते ॥ नगाहगाथासु च सर्वभक्तैरेभिस्त्वया भाव्यमिति प्रयत्नात् । मनोरथोऽयं परिपूरणीयस्तथेति चोक्त्वाऽन्तरधीयताच्युतः ॥ ततोऽनमत्तच्चरणेषु नारदस्तथा शुकादीनपि तापसांश्च । अथ प्रहृष्टाः परिनष्टमोहाः सर्वे ययुः पीतकथामृतास्ते ॥ भक्तिः सुताभ्यां सह रक्षिता सा शास्त्रे स्वकीयेऽपि तदा शुकेन । अतो हरिर्भागवतस्य सेवनाच्चित्तं समायाति हि वैष्णवानाम्॥ दारिद्यदुःखज्वरदाहितानां मायापिशाचीपरिमर्दितानाम् ।
संसारासिन्धौ परिपातितानां क्षेमाय वै भागवतं प्रगति ॥ शौनक उवाचशुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः । मुरपये कदा ब्राह्मश्छिन्धि मे संशयं त्विमम् ॥९६
सूत उवाचआ कृष्णनिर्गमात्रिंशद्वर्षावधि गते कलौ । नवमीतो नभस्ये च कथारम्भ शुकोऽकरोत् ॥ ९७ परीक्षिच्छ्रवणान्ते च कलौ वर्षशतद्वये । शुद्ध शुचौ नवम्यां च धेनुजोऽकथयत्कथाम् ॥ ९८ तस्मादपि कलौ याते त्रिशते सषडब्दके । ऊचुरूनें सिते पक्षे नवम्यां ब्रह्मणः सुताः ॥ ९९ इत्येतत्ते समाख्यातं यत्पृष्टोऽहं त्वयाऽनघ । कलौ भागवती वार्ता भवरोगविनाशिनी ॥ १००
कृष्णप्रियं सकलकश्मलनाशनं च मुक्त्येकहेतुमिह भक्तिविलासकारि। सन्तः कथानकमिदं पिवताऽऽदरेण लोके हितार्थपरिशीलनसेवया किम् ॥१०१ स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर भगवत्कथासु मत्तान्प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ १०२ असारे संसारे विषयविषसङ्गाकुलधियः
क्षणार्ध क्षेमार्थ पिबत शुकगाथातुलसुधाम् । किमर्थ व्यर्थ नो(भो) बजत कुपथे कुत्सितपथे
परीक्षित्साक्षी यच्छ्रवणगतमुक्त्युक्तिकथने ॥ रसमवाहसंस्थेन श्रीशुकेनेरिता कथा । कण्ठे संवध्यते येन स वैकुण्ठप्रभुभवेत् ॥ १०४
इति च परमगुह्यं सर्वसिद्धान्तसिद्धं सपदि निगदितं ते शास्त्रपुञ्ज विलोड्य ।। जगति शुककथातो निर्मलं नास्ति किंचित्पित्र परमुखहतोदशस्कन्धसारम् १०५
* एतदने ख. पुस्तके “ कलौ सहस्रमब्दाना अ(म)धुना प्राग्गतं द्विज । परीक्षितो जन्मकालात्समाप्तिं नी(न)यतो मख:(म्) ईश्वर उवाच"-इत्यधिकम् ।
१ इ. लौ याने त्रिशत्मप्ताधकं शतम् । उ'। य. 'लो प्राप्ते त्रिंशद्वपंगते मति । ।