________________
१९४ चतुर्नवत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१६१३ भावदुष्टं पर्युषितं जह्यान्नित्यं कथाव्रती । कामं क्रोधं मदं मानं मत्सरं लोभमेव च ॥ दम्भं मोहं तथा द्वेषं दूपयेच्च कथाव्रती । वेदवैष्णवविप्राणां गुरुगोत्रतिनां तथा ॥ ५० स्त्रीराजमहतां निन्दां वर्जयेद्यः कथावती । रजस्वलान्त्यजम्लेच्छपतितत्रातकैस्तथा ॥ ५१ द्विजद्विड्डेदवाद्यैश्च न वदेद्यः कथाव्रती । सत्यं शौचं दयां मौनमार्जवं विनयं तथा ॥ ५२ उदारं मानसं तद्वदेवं कुर्यात्कथाव्रती । दरिद्रश्च क्षयी रोगी निर्भाग्यः पापकर्मवान् ॥ ५३ अनपत्यो मोक्षकामः शृणुयात्स कथामिमाम् । अपुष्पा काकवन्ध्या च वन्ध्या या च मृतार्भका॥ स्रवद्गर्भा च या नारी तया श्राव्या प्रयत्नतः । एतेषु विधिना दत्तं तदक्षय्यतरं भवेत् ॥ ५५ अत्युत्तमा दिनाः सप्त कोटियज्ञफलप्रदाः । एवं कृत्वा व्रतविधिमुद्यापनमथाऽऽचरेत् ॥ ५६ जन्माष्टमीव्रतमिव कर्तव्यं फलकातिभिः । अकिंचनेषु भक्तेषु प्रायो नोद्यापनाग्रहः॥ ५७ श्रवणेनैवे पृतास्ते निष्कामा वैष्णवा यतः । एवं नगाहयज्ञेऽस्मिन्समाप्ते श्रोतृभिस्तदा ॥ ५८ पुस्तकस्य च वक्तुश्च पूजा कार्याऽतिभक्तितः । प्रसादस्तुलसीमालाः श्रोतृभ्यश्चाथ दीयताम् ५९ मृदङ्गताललसितं कीर्तनं कीर्त्यतां ततः । जयशब्दो नमःशब्दः शङ्खशब्दश्च गीयताम् ॥ ६० विप्रेभ्यो याचकेभ्यश्च वित्तमन्नं च दीयताम् । विरक्तश्चेद्भवेच्छ्रोता गीता वाच्या परेऽहनि ६१ गृहस्थश्चेत्तदा होमः कर्तव्यः कर्मशान्तये । प्रतिश्लोकं च जुहुयाद्विधिना दशमस्य च ॥ ६२ पायसं मधु सर्पिश्च तिलान्नादिकसंयुतम् । अथवा हवनं कुर्याद्गायत्र्या सुसमाहितः॥ ६३ तन्मयत्वात्पुराणस्य परमस्यास्य तत्वतः । होमाशक्तौ बुधो होम्यं दद्यात्तत्फलसिद्धये ॥ ६४ नानाछिद्रनिरोधार्थ न्यूनताधिकताख्ययोः । दोषयोः प्रशमार्थ च पठेन्नामसहस्रकम् ॥ ६५ तेन स्यात्सफलं सर्व नास्त्यस्मादधिकं यतः। द्वादश ब्राह्मणान्पश्चाद्भोजयेन्मधुपायसैः॥ ६६ दद्यात्सुवर्ण धेनुं च व्रतपूर्णत्वहेतवे । शक्तौ पलत्रयमितं स्वर्णसिंहं विधाय च ॥ ६७ तत्रास्य पुस्तकं स्थाप्यं लिखितं ललिताक्षरम् । संपूज्याऽऽवाहनायैस्तदुपचारैः सदक्षिणम्॥६८ वस्त्रभूषणगन्धाद्यैः पूजिताय यतात्मने । आचार्याय सुधीदत्वा मुक्तः स्याद्भवबन्धनैः ॥ ६९ एवं कृते विधाने च सर्वपापनिवारणे । फलदं स्यात्पुराणं तु श्रीमद्भागवतं शुभम् ॥ धर्मार्थकाममोक्षाणां साधनं स्यान्न संशयः॥ _ कुमारा ऊचुःइति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि । श्रीमद्भागवतेनैव भुक्तिमुक्ती करे स्थिते ॥ ७१
[*श्रीमद्भागवताभिधः सुरतरुस्ताराङ्कुरः सज्जनिः __ स्कन्धादशभिस्ततः प्रविलसद्भक्त्यालवालोदयः। द्वात्रिंशत्रिशतं च यस्य ग्लिसच्छाखाः सहस्राण्यलं पर्णान्यष्ट दशेष्टदोऽतिसुलभो वर्वति सर्वोपरि ॥
७२ सूत उवाचइत्युक्त्वा ते महात्मानः प्रोचुर्भागवती कथाम् । सर्वपापहरां पुण्यां भुक्तिमुक्तिप्रदायिनीम् ॥७३ शृण्वतां सर्वभूतानां सप्ताहं नियतात्मनाम् । यथाविधि ततो देवं तुष्टुवुः पुरुषोत्तमम् ॥ ७४
* धनुश्विद्वान्तर्गतः पाउ: क. ख. ज. पुस्तकस्थः । १ य. मा कथा दिव्या को। २ . व तृप्तास्ते । ३ इ. झ. अ. 'नं नात्र सं ।