SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ! १६०८ महामुनिश्रीव्यासपणीत [ उत्तरखण्डेपाशं कण्ठे निधायास्य तन्मृत्युमुपचक्रमुः। त्वरितं न ममारासौ चिन्तायुक्तास्तदाऽभवन् ॥१० तप्ताङ्गारसमूहांश्च तन्मुखे हि विचिक्षिपुः । अग्निज्वालातिदुःखेन व्याकुलो निधनं गतः॥ ११ तद्देई मुमुचुर्गर्ते प्रायः साहसिकाः स्त्रियः । न ज्ञातं तद्रहस्यं तु केनापीदं तथैव च ॥ १२ लोकैः पृष्टा वदन्ति स्म दूरं यातः पियो हि नः। आगमिष्यति वर्षेऽस्मिन्वित्तलोभविकर्षितः१३ स्त्रीणां नैव तु विश्वासोऽनृतानां कारयेद्बुधः(?)। विश्वासे यः स्थितो मूढः स दुःखैः परिभूयते सुधामयं वचो यासां कामिनां रसवर्धनम् । हृदयं क्षुरधाराभं प्रियः को नाम योषिताम् ॥ १५ संहृत्य वित्तं ता याताः कुलटा बहुभतेकाः। धुन्धुकारी बभूवाथ महान्प्रेतः कुकर्मतः॥ १६ वात्यारूपधरो नित्यं धावन्दशदिशान्तरम् । शीतातपपरिक्लिष्टो निराहारः पिपासितः॥ १७ न लेभे शरणं कुत्र हा दैवेति मुहुवेदन । कियत्कालेन गोकर्णो मृतं लोकादबुध्यत ॥ १८ अनाथं तं विदित्वैव गयाश्राद्धमचीकरत । यस्मिस्तीर्थे तु संयाति तत्र श्राद्धं प्रवर्तयन् ॥ १९ एवं भ्रमन्स गोकर्णः स्वपुरं समुपेयिवान् । रात्रौ गृहाङ्गणे स्वप्तुमागतोऽलक्षितः परैः॥ २० तत्र मुप्तं स विज्ञाय धुन्धुकारी स्वबान्धवम् । निशीथे दर्शयामास महारौद्रतरं वपुः॥ २१ सकृन्मेषः सकृद्धस्ती सकृच्च महिषोऽभवत् । सकृदिन्द्रः सकृच्चाग्निः पुनश्च पुरुषोऽभवत् ।। २२ वैपरीत्यमिदं दृष्ट्वा गोकर्णो धैर्यसंयुतः । अयं दुर्गतिकः कोऽपि निश्चित्याथ तमब्रवीत् ॥ २३ । गोकर्ण उवाचकस्त्वमुग्रतरो रात्रौ कुतो यातो दशामिमाम् । किं वा प्रेतः पिशाचो वा राक्षसोऽसीति शंस नः सूत उवाचएवं पृष्टस्तदा तेन रुरोदोच्चैः पुनः पुनः । अशक्तो वचनोच्चारे संज्ञामात्रं चकार ह ॥ २५ ततोऽञ्जलौ जलं कृत्वा गोकर्णस्तमुदी(दै)रयत् । तत्सेकाद्तपापोऽसौ प्रवक्तुमुपचक्रमे ॥ २६ प्रेत उवाचअहं भ्राता त्वदीयोऽस्मि धुन्धुकारीति नामतः । स्वकीयेनैव दोषेण ब्रह्मत्वं नाशितं मया॥२७ कर्मणां नास्ति संख्या मे महाज्ञाने विवर्तिनः । लोकानां हिंसकः सोऽहं स्त्रीभिर्दुःखेन मारितः अतः प्रेतत्वमापन्नो दुर्दशां च वहाम्यहम् । वाताहारेण जीवामि देवाधीनफलोदयः॥ अहो बन्धो कृपासिन्धो भ्रातमोमाशु मोचय । सूत उवाचगोकर्णो वचनं श्रुत्वा तस्मै वाक्यमथाब्रवीत् ।। गोकर्ण उवाचत्वदर्थ तु गयापिण्डो मया दत्तो विधानतः । तत्कथं नैव मुक्तोऽसि ममाऽऽश्चर्यमिदं महत् ॥३१ [+गयाश्राद्धान्न मुक्तिश्चेदुपायो नापरस्त्विह । किं विधेयं मया प्रेत तत्त्वं वद सविस्तरम् ॥ ३२ प्रेत उवाचगयाश्राद्धशनेनापि मुक्तिर्मे न भविष्यति । उपायमपरं कंचित्तद्विचारय सांप्रतम् ॥ ३३ + धनुचिहान्तर्गतः पाठभ्छ. ठ. य. पुस्तकस्यः । १म. च. झ. अ. वदाम्य ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy