________________
१९३ त्रिनवत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१६०५ कुमारा ऊचुःतदानीं तु समागत्य गोकर्णो ज्ञानसंयुतः । बोधयामास जनकं वैराग्यं परिदर्शयन् ॥ ७२
गोकर्ण उवाचअसारः खलु संसारो दुःखरूपी विमोहकः । कः सुतः कस्य च धनं स्नेहवाज्वलतेऽनिशम्७३ न चेन्द्रस्य सुखं किंचिन्न सुखं चक्रवर्तिनाम् । सुखमस्ति विरक्तस्य मुनेरेकान्तजीविनः ॥ ७४ मुश्चाज्ञानं प्रजारूपं मोहतो नरके गतिः । निपतिष्यति देहोऽयं सर्व त्यक्त्वा वनं व्रज ॥ ७५
सनत्कुमारा ऊचुःतद्वाक्यं तु समाकर्ण्य गन्तुकामः पिताऽब्रवीत् ।।
ब्राह्मण उवाचकिं कर्तव्यं वने तात तत्त्वं वद सविस्तरम् । अन्धकूपे स्नेहपाशैर्बद्धः पङ्गुरहं शठः ॥ कर्मणा पतितो नूनं मामुद्धर दयानिधे ॥ गोकर्ण उवाच
देहेऽस्थिमांसरुधिरेऽभिमतिं त्यज त्वं जायामुतादिषु सदा ममतां विमुञ्च । पश्यानिशं जगदिदं क्षणभङ्गनिष्ठं वैराग्यरागरसिको भव भक्तिनिष्ठः॥ ७८ धर्म भजस्व सततं त्यज लोकधर्मान्सेवस्व साधुपुरुषाजहि कामतृप्णाम् ।
अन्यस्य दोषगुणचिन्तनमाशु मुक्त्वा सेवाकथारसमहो नितरां पिब त्वम् ॥ ७९ कुमारा ऊचु:
एवं सुतोक्तिवशतोऽपि गृहं विहाय यातो वनं स्थिरमतिर्गतषष्टिवर्षः।
युक्तो हरेरनुदिनं परिचर्ययाऽसौ श्रीकृष्णमाप नियतं दशमस्य पाठात् ॥ ८० इति श्रीमहापुराणे पाद्म उत्तरखण्डे श्रीभागवतमाहात्म्ये विप्रमोक्षो नाम द्विनवत्यधिकशततमोऽध्यायः ॥ १९२ ॥ ( ४ )
आदितः श्लोकानां समयङ्काः-४०५२६
७७
अथ त्रिनवत्यधिकशततमोऽध्यायः ।
सूत उवाचपितर्युपरते तेन जननी ताडिता भृशम् । क वित्तं तिष्ठति ब्रूहि हनिष्ये लत्तया न चेत् ॥ ? इति तद्वाक्यसंत्रासाजनन्या पुत्रदुःखतः । कूपे पातः कृतो रात्रौ तेन सा निधनं गता ॥ २ गोकर्णस्तीर्थयात्रार्थ निर्गतो योगसंस्थितः । न दुःखं न सुखं तस्य न वैरी नापि बान्धवः ॥३ धुन्धुकारी गृहेऽतिष्ठत्पश्चपण्यवधूतः। अत्युग्रकर्मकर्ता च तत्पोषणविमूढधीः ॥ ४ एकदा कुलटास्तास्तु भूषणान्याभिलिप्सवः । तदर्थ निर्गतो गेहात्कामान्धो मृत्युमस्मरन् ॥ ५ यतस्ततश्च संहृत्य वित्तं वेश्म पुनर्गतः । ताभ्योऽयच्छत्सुवस्त्राणि भूषणानि कियन्ति च ॥ ६ बहुवित्तचयं दृष्ट्वा रात्रौ नार्यो व्यचारयन् । चौर्य करोत्यसौ नित्यमतो राजा ग्रहीप्यति ॥ ७ वित्तं हत्वा पुनश्चैनं मारयिष्यति निश्चितम् । अतोऽर्थगुप्तये गृढमस्माभिः किं न हन्यते ॥ ८ निहत्यैनं गृहीत्वाऽर्थ यास्यामो यत्र कुत्रचित् । इति ता निश्चयं कृत्वा सुप्तं संबध्य रश्मिभिः९
१ च. क्वा निलं क । क. ज. 'क्वा विष्णोः क।