________________
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे
ब्राह्मणपत्न्युवाचअहो चिन्ता ममोत्पन्ना फलं चाहं न भक्षये । फलभक्षेण गर्भः स्याद्र्भेणोदरवृद्धता ॥ ४५ स्वल्पभक्ष्यं ततोऽशक्तिर्गृहकार्य कथं भवेत् । दैवावाटी बजेद्रामे पलायेद्गर्भिणी कथम् ॥ ४६ . शूकवन्निवसेद्गर्भस्तं कुक्षेः कथमुत्सृजेत् । तिर्यक्चेदागतो गर्भस्तदा मे मरणं भवेत् ॥ ४७ प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे । मन्दाया(यां) मयि सर्वस्वं ननान्दा संहरेत्तदा ॥४८ सत्यशौचादिनियमो दुराराध्यः स दृश्यते । लालने पालने दुःखं प्रसूतायाश्च वर्तते ॥ वन्ध्या वा विधवा नारी सुखिनी चेति मे मतिः ॥
सनत्कुमारा ऊचुःएवं कुतर्कयोगेण तत्फलं नैव भक्षितम् । पत्या पृष्टं फलं भुक्तं भुक्तं चेति तयेरितम् ॥ ५० एकदा भगिनी तस्यास्तगृहं स्वेच्छया गता । तदने कथितं सर्व चिन्तेयं महती हि मे ॥ ५१ दुर्बला तेन दुःखेन ह्यनुजे करवाणि किम् । साऽब्रवीन्मम गर्भोऽस्ति तं दास्यामि प्रसूतितः ५२ तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम् । वित्तं त्वं मत्पतेर्यच्छ स ते दास्यति बालकम्॥५३ पाण्मासिको मृतो बाल इति लोके वदिष्यति । तं वालं पोषयिष्यामि नित्यमागत्य ते गृहम् ॥ फलमर्पय धेन्वै त्वं परीक्षार्थ तु सांप्रतम् । तत्तदा रचितं सर्व तथैव स्त्रीस्वभावतः ॥ ५५ अथ कालेन सा नारी प्रसूता बालकं तदा । आनीय जनको बालं रहस्ये धुन्धुली ददौ ॥ ५६ तया च कथितं भर्ने प्रसूतः सुखमर्भकः । लोकस्य सुखमुत्पन्नमात्मदेवप्रजोदयात् ॥ ५७ ददौ दानं द्विजातिभ्यो जातकम विधाय च । गीतवादित्रघोषोऽभूत्तद्वारे मङ्गलं बहु ॥ ५८ भग्रे साऽब्रवीद्वाक्यं स्तन्यं नास्ति कुचे मम । अन्यस्तन्येन निर्दुग्धा कथं पुष्णामि बालकम् ॥ मत्स्वसायाः प्रसूताया मृतो बालस्तु वर्तते । तामाकार्य गृहे रक्ष सा तेऽर्भ पोषयिष्यति ॥ ६० पतिना तत्कृतं सर्वे पुत्ररक्षणहेतवे । पुत्रस्य धुन्धुकारीति नाम मात्रा प्रतिष्ठितम् ॥ ६१ त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम् । सर्वाङ्गसुन्दरं दिव्यं निर्मलं कनकप्रभम् ॥ ६२ दृष्ट्वा प्रसन्नो विप्रस्तु संस्कारान्स्वयमादधे । मत्वाऽऽश्चर्य जनाः सर्वे दिदृक्षार्थ समागताः ॥६३ भाग्योदयोऽधुना जात आत्मदेवस्य पश्यत । धेन्वा वालः प्रसूतस्तु देवरूपीति कौतुकम् ॥ ६४ न ज्ञातं तद्रहस्यं तु केनापि विधियोगतः । गोकर्ण च सुतं दृष्ट्वा गोकर्ण नाम चाकरोत् ॥ ६५ कियत्कालेन तौ जातौ तरुणौ तनयावुभौ । गोकर्णः पण्डितो ज्ञानी धुन्धुकारी महाखलः॥६६ स्नानशौचक्रियाहीनो दुर्भक्षी क्रोधसंयुतः । दुष्परिग्रहकर्ता च सर्वहस्तेन भोजनः ॥ ६७ चौरः सर्वजनद्वेषी परवेश्मप्रदीपकः । लालनायाभकान्धृत्वा सद्यः कूपे न्यपातयत् ॥ ६८ हिंसकः शस्त्रधारी च दीनान्धानां प्रपीडकः । चण्डालाभिरतो नित्यं पाशहस्तः श्वसंगतः॥६९ तेन वेश्याकुसङ्गेन पैत्रं वित्तं तु नाशितम् । एकदा पितरौ ताड्य पात्राणि स्वयमाहरत् ॥ तत्पिता कृपणः पोच्चैर्धनहीनो रुरोद ह॥
ब्राह्मण उवाचवन्ध्यत्वं तु समीचीनं कुपुत्रो दुःखदायकः । कतिष्ठामि क गच्छामि को मे दुःखं व्यपोहयेत्॥ , प्राणांस्त्यजामि दुःखेन हा कष्टं मम संस्थितम् ॥
७१
र. झ ञ. शवइम्तेन ।