________________
१९२ द्विनवत्यधिकशततमोऽध्यायः ] पपपुराणम् ।
१६०५ एकदा स द्विजो दुःखागृहं त्यक्त्वा वनं गतः । मध्याह्ने तृषितो जातस्तडागं समुपेयिवान्।।२४ पीत्वा जलं निषण्णस्तु प्रजादुःखेन कर्शितः । मुहूर्तादपि तत्रैव संन्यासी कश्चिदागतः ॥ २५ दृष्ट्वा पीतजलं तं तु विप्रो यातस्तदन्तिकम् । नत्वा च पदयोस्तस्य निश्वसन्संस्थितः पुरः॥२६
यतिरुवाचकथं रोदिषि विप्र त्वं का ते चिन्ता बलीयसी । वद त्वं सत्वरं मह्यं स्वस्य दुःखस्य कारणम्॥
ब्राह्मण उवाचकिं ब्रवीमि ऋषे दुःखं पूर्वपापेन संचितम् । मदीयाः पूर्वजास्तोयं कवोष्णमुपभुञ्जते ॥ २८ महत्तं नैव गृह्णन्ति प्रीत्या देवा द्विजातयः । प्रजादुःखेन शून्योऽहं प्राणांस्त्यक्तुमिहाऽऽगतः २९ धिग्जीवितं प्रजाहीनं धिग्गृहं च प्रजां विना । घिग्धनं चानपत्यस्य धिक्कुलं संततिं विना।। ३० पाल्यते या मया धेनुः सा वन्ध्या सर्वथा भवेत् । यो मया रोपितो वृक्षः सोऽपि वन्ध्यत्वमाश्रयेत् यत्फलं मगृहायातं शीघ्रं तच्च विशुष्यति । निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे ॥ ३२
सनत्कुमारा ऊचुःइत्युक्त्वा स रुरोदोचैःस्तत्पाघे दुःखपीडितः । तदा तस्य यतेश्चित्ते करुणाऽभूगरीयसी ॥३३ तद्भालाक्षरमालां च वाचयामास योगवान् । सर्व ज्ञात्वा यतिः पश्चाद्विप्रमूचे सविस्तरम् ॥ ३४
यतिरुवाचशृणु विप्र मया तेऽद्य प्रारब्धं तु विलोकितम् । सप्तजन्मावधिस्ते(ते) वै पुत्रो नैव च नैव च ३५ मुञ्चाज्ञानं प्रजारूपं बलिष्ठा कर्मणो गतिः । विवेकं तु समासाद्य त्यज संसारवासनाम् ॥ ३६ संततेः सगरो दुःखमवापाङ्गः पुरा तथा । रे मुश्चाद्य कुटुम्बाशां संन्यासे सर्वथा सुखम् ॥ ३७
ब्राह्मण उवाचविवेकेन भवेत्कि मे पुत्रं देहि बलादपि । नो चेत्त्यजाम्यहं प्राणांस्त्वदने शोकमूर्छितः ॥ ३८ पुत्रादिमुखहीनोऽयं संन्यासः शुष्क एव हि । गृहस्थः सरसो लोके पुत्रपौत्रसमावृतः॥ ३९
। सनत्कुमारा ऊचुःइति विप्राग्रहं दृष्ट्वा प्राब्रवीत्स तपोधनः ।।
यतिरुवाचचित्रकेतुर्गतः कष्टं विधिलेखविमार्जनात् । न यास्यसि सुखं पुत्राधथा दैवहतोद्यमः ॥ अतो हठेन युक्तोऽसि ह्यर्थिने किं वदाम्यहम् ॥
सनत्कुमारा ऊचुः-- तस्याऽऽग्रहं समालोक्य फलमेकं स दत्तवान् ॥
यतिरुवाचइदं भक्षय पन्या त्वं ततः पुत्रो भविष्यति । सत्यं शौचं दया दानमेकभक्तं तु भोजनम् ॥ वर्षावधि स्त्रिया कार्य तेन पुत्रोऽतिनिर्मलः ॥
सनत्कुमारा ऊचु:एवमुक्त्वा ययौ योगी विप्रस्तु गृहमागतः । पल्याः पाणौ फलं दचा स्वयं यातस्तु कुत्रचित्।। तरुणी कुटिला तस्य सख्यग्रे च रुरोद ह ॥
१च. र्वनाः सर्वे क। २. मदनं। ३य, किमितो। ४ छ. 'सि व्यर्थे ते किं ।
४५