________________
१६०४ महामुनिश्रीव्यासप्रणीत-
[६ उत्तरखण्डेत्रिभङ्गललितश्चारुकौस्तुभेन विराजितः । कोटिमन्मथलावण्यो हरिचन्दनचर्चितः ॥ परमानन्दचिन्मूर्तिर्मधुरो मुरलीधरः । आविवेश स्वभक्तानां हृदयान्यमलानि च ॥ ४ वैकुण्ठवासिनो ये च वैष्णवा उद्धवादयः। तत्कथाश्रवणार्थ ते गृढरूपेण संस्थिताः॥ ५ तदा जयजयारावो रसपुष्टिरलौकिकीं । चूर्णप्रसूनदृष्टिश्च मुहुः शङ्खरवोऽप्यभूत् ॥ ६ तत्सभासंस्थितानां च देहगेहात्मविस्मृतिम् । दृष्ट्वा च तन्मयावस्थां नारदो वाक्यमब्रवीत् ॥७ नारद उवाच
अलौकिकोऽयं महिमा मुनीश्वराः सप्ताहजन्योऽद्य विलोकितो मया । मूढाः शठा ये पशुपक्षिणोऽत्र सर्वेऽपि निष्पापतया विभान्ति ॥ अतो नृलोके ननु नास्ति किंचिच्चित्तस्य शोधाय कलौ पवित्रम् । अघौघविध्वंसकरी कथैव कथासमानं भुवि नास्ति चान्यत् ॥ के के विशुध्यन्ति विदन्तु मह्यं सप्ताहयज्ञेन कथामयेन ।
कृपालुभिर्लोकहितं विचार्य प्रकाशितः कोऽपि नवीनमार्गः॥ कुमारा ऊचुः
ये मानवाः पापकृतस्तु सर्वदा सदा दुराचाररता विमार्गाः । क्रोधाग्निदग्धाः कुटिलाश्च कामिनः सप्ताहयज्ञेन कलौ पुनन्ति ॥ सत्येन हीनाः पितृमातृदूषकास्तृष्णाकुलाचाऽऽश्रमधर्मवर्जिताः। ये दाम्भिका मत्सरिणोऽपि हिंसकाः सप्ताहयज्ञेन कलौ पुनन्ति ।। पञ्चोग्रपापाश्छलच्छाकारिणः क्रूराः पिशाचा इव निर्दयाश्च ये। ब्रह्मस्वपुष्टा व्यभिचारकारिणः सप्ताहयज्ञेन कलौ पुनन्ति ॥ कायेन वाचा मनसाऽपि पातकं नित्यं प्रकुर्वन्ति शठा हठेन ये ।
परस्वपुष्टा मलिना दुराशयाः सप्ताहयज्ञेन कलो पुनन्ति ॥ [सूत उवाचअथैवं तुष्टचित्ते तु नारदे देवपूजिते । प्रसन्नास्ते कुमाराश्च पुनरूचुश्च नारदम् ।।
कुमारा ऊचुः]अत्र ते कीर्तयिष्याम इतिहासं पुरातनम् । यस्य श्रवणमात्रेण पापहानिः प्रजायते ॥ १६ तुङ्गभद्रातटे पूर्वमभूत्पत्तनमुत्तमम् । यत्र वर्णाः स्वधर्मेण सत्ये कर्माण तत्पराः ॥ आत्मदेवः पुरे तस्मिन्सर्ववेदविशारदः। श्रौतस्मातेषु निष्णातो द्वितीय इव भास्करः॥ १८ भिक्षुको वित्तवाल्लोके तत्प्रिया धुन्धुली स्मृता । स्ववाक्यस्थापिका नित्यं सुन्दरी सुकुलोद्भवा लोकवार्तारता क्रूरा प्रायशो बहुजल्पिका । शूरा च गृहकृत्येषु कृपणा कलहप्रिया ॥ २० एवं निवसतोः प्रेम्णा दंपत्योरनपत्ययोः । अर्थाः कामास्तयोरासन्न सुखाय गृहादिकम् ।। २१ पश्चाद्धर्माः समारब्धास्ताभ्यां संतानहेतवे । गोभूहिरण्यवासांसि दीनेभ्यो यच्छतः सदा ॥२२ धनार्ध धर्ममार्गेण ताभ्यां नीतं तथाऽपि च । न पुत्रो नापि वा पुत्री ततश्चिन्तातुरो भृशम् २३
* धनश्चिहान्तर्गतः पाठः क. ज. पुस्तकस्थः ।
१. की। कर्णे प्रति सुव ।