________________
१९२ द्विनवत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१६०३ दुःखदारिद्यदौर्भाग्यपापप्रक्षालनाय च । कामक्रोधजयार्थ हि कलो धर्मोऽयमीरितः ॥ ६५ अन्यथा वैष्णवी माया देवैरपि सुदुस्त्यजा । कथं त्याज्या भवेत्पुंभिः सप्ताहोऽतः प्रकीर्तितः ६६ +सूत उवाच
एवं नगाहश्रवणोरुधर्मे प्रकाश्यमाने ऋपिभिः सभायाम् । आश्चर्यमेकं समभूत्तदानीं तदुच्यते संशृणु शौनक त्वम् ।। भक्तिः सुतौ तौ तरुणौ गृहीत्वा प्रेमैकरूपा सहसाऽऽविरासीत् । श्रीकृष्ण गोविन्द हरे मुरारे नाथेति नामानि मुहुर्वदन्ती । तां चाऽऽगतां भागवतार्थभूषां सुचारुवेषां ददृशुः सदस्याः। कथं प्रविष्टा कथमागतेयं मध्यं मुनीनामिति तर्कयन्तः ॥ ऊचुः कुमारा वचनं तदानी कथार्थतो निष्पतिताऽधुनेयम् ।
एवं गिरः सा ससुता निशम्य सनत्कुमारं निजगाद नम्रा । भक्तिरुवाच
भवद्भिरद्यैव कृताऽस्मि पुष्टा कलिप्रनष्टाऽपि कथारसेन ।
काहं तु तिष्ठाम्यधुना ब्रुवन्तु ब्राह्मा इमां तां गिरमूचिरे ते ॥ सनत्कुमारा ऊचुः--
भक्तिस्तु गोविन्दसुरूपधात्री प्रेमैककी भवरोगही । सा त्वं च तिष्ठस्व सुधैर्यसंश्रयानिरन्तरं वैष्णवमानसालये ॥
ततोऽपि दोषाः कलिजा इमे त्वां द्रष्टुं न शक्ताः प्रभवोऽपि लोके । सूत उवाच
एवं तदाज्ञावसरेऽपि भक्तिस्तदा निषण्णा हरिदासचित्ते ॥ सकलभुवनमध्ये निर्धनास्तेऽपि धन्या निवसति हृदि येषां श्रीहरेभक्तिरेका।। हरिरपि निजलोकं सर्वथा तं विहाय प्रविशति हृदि तेषां भक्तिसूत्रोपविद्धः ७४ ब्रूमोऽद्य ते किमधिकं महिमानमेव ब्रह्मात्मकस्य भुवि भागवताभिधस्य । यत्संश्रयानिगदिते लभते सुवक्ता श्रोताऽपि कृष्णसमतामलमन्यधर्मैः ॥ ७५ इति श्रीमहापुराणे पाद्म उत्तरखण्डे श्रीभागवतमाहात्म्ये भक्तिकष्टनिवर्तनं
नामैकनवत्यधिकशततमोऽध्यायः ॥ १९१ ।। (३) आदितः श्लोकानां समष्टयङ्काः-४०४४६
अथ दिनयत्यधिकशततमोऽध्यायः ।
सूत उवाचअथ वैष्णवचित्तेषु दृष्टा भक्तिमलौकिकीम् । निजलोकं परित्यज्य भगवान्भक्तवत्सलः॥ ? वनमाली घनश्यामः पीतवासा मनोहरः। काञ्चीकलापरुचिरो लसन्मुकुटकुण्डलः ।। २
+ इदमधिकम् ।