SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ १६०२ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डे[पौष्ठपद्यां च राकायां भक्तियुक्तेन चेतसा] । हेमसिंहयुतं चैतद्वैष्णवाय ददाति च ॥ कृष्णेन सह सायुज्यं स पुमाल्लभते ध्रुवम् ॥ ४२ आजन्ममात्रमपि येन शठेन किंचिञ्चित्ते विधाय शुकशास्त्रकथा न पीता। चाण्डालवच्च खरवत्खलु तेन नीतं मिथ्या वजन्म जननीजनदुःखभाजा ॥ ४३ जीवच्छवो निगदितः स तु पापकर्मा येन श्रुतं शुककथावचनं न किंचित् । धिक्तं नरं पशुसमं भुवि भाररूपमेवं वदन्ति दिवि देवगणास्तु मुख्याः ॥ ४४ दुर्लभैक(व)कथा लोके श्रीमद्भागवतोद्भवा । कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते ॥ ४५ तेन योगनिधे धीमश्रोतव्या सा प्रयत्नतः । दिनानां नियमो नास्ति सर्वदा श्रवणं मतम्।।४६ सत्येन ब्रह्मचर्येण सर्वदा श्रवणं मतम् । अशक्यत्वात्कलो बोध्यो विशेषोऽत्र शुकाज्ञया ॥ ४७ मनसश्चाजयाद्रोगात्पुंसां चैवाऽऽयुपः क्षयात् । कलेर्दोषबहुत्वाच्च सप्ताहश्रवणं मतम् ॥ ४८ मनोवृत्तिजयश्चैव नियमाचरणं तथा । दीक्षां कर्तुमशक्यं स्यात्सप्ताहश्रवणं ह्यतः ॥ ४९ श्रद्धातः श्रवणे नित्यमाद्यन्तावधि यत्फलम् । तत्फलं शुकदेवेन सप्ताहश्रवणे कृतम् ॥ ५० यत्फलं नास्ति तपसा न योगेन समाधिना । अनायासेन तत्सर्व सप्ताहश्रवणे लभेत् ॥ ५१ यज्ञाद्गर्जति सप्ताहः सप्ताहो गजाते व्रतात् । तपसो गर्जति प्रोच्चैस्तीर्थानित्यं हि गर्जति ॥ ५२ योगाद्गर्जति सप्ताहो ध्यानाज्ज्ञानाञ्च गर्जति । किं मो गर्जनं तस्य रे रे गर्जति गर्जति ॥ ५३ शौनक उवाच साश्चर्यमेतत्कथितं कथानकं ज्ञानादिधर्माविगणय्य सांप्रतम् । निश्रेयसं भागवतं पुराणं तावत्कुतो योगविदादिसूचकम् ॥ सूत उवाचयदा कृष्णो धरां त्यक्त्वा स्वपदं गन्तुमुद्यतः । एकादशे परिश्रुत्याप्युद्धवो वाक्यमब्रवीत्॥ ५५ उद्धव उवाचत्वं तु यास्यामि गोविन्द भक्तकार्य विधाय च । मञ्चित्ते महती चिन्ता तां श्रुत्वा सुखमावह ५६ आगतोऽयं कलिर्घोरो भविष्यन्ति पुनः खलाः । तत्सङ्गेनैव सन्तोऽपि गमिष्यन्त्युग्रमापदम् ५७ तदा भारवती भूमिगांरूपयं कमाश्रयत् । अन्यो न दृश्यते त्राता त्वत्तः कमललोचन ॥ ५८ अतः सत्सु दयां कृत्वा भक्तवत्सल मा व्रज । भक्तार्थ सगुणो जातो निराकारोऽपि चिन्मयः५९ नद्वियोगेन ते भक्ताः कथं स्थास्यन्ति भूतले । निर्गुणोपासने कष्टमतः किंचिद्विचारय ॥ ६० सूत उवाचइत्युद्धववचः श्रुत्वा प्रभासेऽचिन्तयद्धरिः। भक्तावलम्बनार्थाय किं विधेयं मयेति च ॥ ६१ स्वकीयं यद्भवेत्तेजस्तद्वै भागवतेऽदधात् । तिरोधाय प्रावष्टोऽयं श्रीमद्भागवतार्णवम् ।। ६२ तेनेयं वाङ्मयी मूर्तिः प्रत्यक्षा वर्तते हरेः । सेवनाच्छ्रवणात्पाठाइर्शनात्पापनाशिनी ॥ ६३ सप्ताहश्रवणं तेन सर्वेभ्योऽप्यधिकं कृतम् । साधनानि तिरस्कृत्य कलौ धर्मोऽयमीरितः ६४ cw * धनुचिहान्तर्गतः पाठः क. ख. ज. पुस्तक.स्थ: । + एतदने क. ज. पुस्तकयो: “मखे हुतं नैव धरामर णां तेषां था जन्म गतं नराणाम् । चित्तं न यस्य तु नरस्य हरेः कथायां संबीयते दुरितदष्टकथाप्रसहा" इत्यधिकम। १ क ज. ति मुनयः किल पर्वमिद्धाः । द'।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy