________________
१९१ एकनवत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१६०१ यदा यातास्तटं ते तु तदा कोलाहलोऽप्यभूत् । भूलोके देवलोके च ब्रह्मलोके तथैव च ॥ १३ श्रीभागवतपीयूषपानाय रसलम्पटाः । धावन्तोऽप्याययुः सर्वे प्रथमं ये च वैष्णवाः॥ १४
भृगुर्वसिष्ठश्च्यवनश्च गौतमो मेधातिथिदेवलदेवरातौ। . रामस्तथा गाधिसुतश्च शाकलो मृकण्डपुत्रात्री(त्रि)जपिप्पलादः (द्याः)॥ १५ योगेश्वरौ व्यासपराशरौ च श्रीमाञ्शुको जाजलिजह्नमुख्याः ।
सर्वेऽप्यमी मुनिगणाः सह पुत्रमित्रस्वस्त्रीभिराययुरतिप्रणयेन युक्ताः॥ १६ घेदान्तानि च वेदाश्च मत्रास्तत्राः समूतयः। दशाष्ट च पुराणानि षदशास्त्राणि तदा ययुः।।१७ गङ्गाद्याः सरितस्तत्र पुष्करादिसरांसि च । क्षेत्राणि च दिशः सर्वा दण्डकादिवनानि च ॥१८ नागादयो ययुस्तत्र देवगन्धर्व किनराः । गुरुत्वात्तत्र नायातान्भृगुः संबोध्य चाऽऽनयत् ।। १९ दीक्षायां नारदेनाथ दत्तमासनमुत्तमम् । कुमारा वन्दिताः सनिषेदुः कृष्णतत्पराः॥ २० वैष्णवाश्च विरक्ताश्च न्यासिनो ब्रह्मचारिणः । मुखभागे स्थितास्ते च तदने नारदः स्थितः २१ एकभागे ऋषिगणास्तथाऽन्यत्र दिवौकसः । वेदोपनिषदोऽन्यत्र तीर्थान्यत्र स्त्रियोऽन्यतः ॥२२ जयशब्दैनमःशब्दैः शङ्खशब्दैस्तथैव च । चूर्णलाजाप्रसूनानां निक्षेपः सुमहानभूत् ।। २३ विमानानि समारुह्य कियन्तो देवनायकाः । कल्पवृक्षप्रसूनैश्च सर्वे तत्र समाकिरन् । २४
सूत उवाचएवं तेष्वेकचित्तेषु श्रीमद्भागवतस्य च । माहात्म्यमूचिरे स्पष्टं नारदाय महात्मने ॥ २५
कुमारा ऊचुःअथ ते संप्रवक्ष्यामो माहात्म्यं शुकशास्त्रनम् । यस्य श्रवणमात्रेण मुक्तिः करतले स्थिता ।। २६ सदा सेव्या सदा सेव्या श्रीमद्भागवती कथा । यस्याः श्रवणमात्रेण मुक्तिरत्नं समाश्रयेत् ।।२७ ग्रन्थोऽष्टादशसाहस्रो द्वादशस्कन्धसंयुतः । परीक्षिच्छुकसंवादं शृणु भागवतं च तत् ॥ २८ तावत्संसारचक्रेऽस्मिन्भ्रमतेऽज्ञानतः पुमान् । यावत्कर्णगता नास्ति शुकशास्त्रकथा क्षणम् ॥२९ किं श्रुतैर्बहुभिः शास्त्रैः पुराणैश्च भ्रमावहैः । एकं भागवतं शास्त्रं मुक्तिदानेन गर्जति ।। ३० कथा भागवतस्यापि नित्यं भवति यद्गृहे । तद्गृहं तीर्थरूपं हि वसतां पापनाशनम् ॥ ३१ अश्वमेधसहस्राणि वाजपेयशतानि च । शुकशास्त्रकथायाश्च कलां नाईन्ति पोडशीम् ॥ ३२ तावत्पापानि देहेऽस्मिन्निवसन्ति तपोधनाः। यावन्न श्रूयते सम्यक्श्रीमद्भागवतं नरैः॥ ३३ न गङ्गा न गया काशी पुष्करं न प्रयागकम् । शुकशास्त्रकथायाश्च फलं न(च)समतां नयेत्॥३४ वेदादिर्वेदमाता च पौरुषं सूक्तमेव च । त्रयी भागवतं मत्रो द्वादशाक्षर एव च ॥ ३५ द्वादशात्मा प्रयागश्च कालः संवत्सरात्मकः । ब्राह्मणाश्चाग्निहोत्रं च सुरभिादशी तिथिः।। ३६ तुलसी च वसन्तश्च पुरुषोत्तम एव च । एतेषां तत्त्वतः प्राज्ञैर्न पृथग्भाव इष्यते ॥ ३७ यश्च भागवतं शास्त्रं वाचयेदर्थतोऽनिशम् । अन्मकोटिकृतं पापं नश्यते नात्र संशयः ॥ ३८ श्लोकाध श्लोकपादं वा पठेद्भागवतं च यः। नित्यं पुण्यमवामोति राजसूयाश्वमेधयोः॥ ३९ उक्तं भागवतं नित्यं कृतं च हरिचिन्तनम् । तुलसीपोषणं चैव धेनुना सेवनं समम् ॥ ४० अन्तकाले तु येनैव श्रूयते शुकशास्त्रवाक् । प्रीत्या तस्यैव वैकुण्ठं गोविन्दोऽपि प्रयच्छति ॥ ४१
१ क. ख. ज. न । हिमादयो नगास्त। . ह. अ. अ. दीक्षित ना ।। क. अ.णि राजस।