________________
!
१९० नवत्यधिकशततमोऽध्यायः ]
पद्मपुराणम् ।
४७
४८
भवन्तो योगिनः सर्वे बुद्धिमन्तो बहुश्रुताः । पञ्चहायनसंयुक्ताः पूर्वेषामपि पूर्वजाः ॥ सदा वैकुण्ठनिलया हरिकीर्तनतत्पराः । लीलामृतरसोन्मत्ताः कथामात्रैकजीविनः ॥ हेरे (रिः) शरणमेवं हि नित्यं येषां मुखे वचः । अतः कालसमादिष्टा जरा युष्मान्न बाधते ४९ येषां भ्रूभङ्गमात्रेण द्वारपालौ हरेः पुरीं । भूमौ निपतितौ सद्यो यत्कृपातः परं गतौ ॥ अहो भाग्यस्य योगेन दर्शनं भवतामिह । अनुग्रहस्तु कर्तव्यो मयि दीने दयापरैः ॥ अशरीरगिरोक्तं यत्तत्किं साधनमुच्यताम् । अनुष्ठेयं कथं तावत्मब्रुवन्तु सविस्तरम् ॥ भक्तिज्ञानविरागाणां मुखमुत्पद्यते कथम् । ख्यापनं सर्ववर्णेषु प्रेमपूर्व प्रयत्नतः ॥
५०
५१
५२
१५९९
श्रीसनत्कुमारा ऊचुः—
५४
1
मा चिन्तां कुरु देवर्षे हर्ष चित्ते समाह । उपायः सुखसाध्योऽत्र वर्ततेऽपूर्व एव हि ।। अहो नारद धन्योsसे विरक्तानां शिरोमणिः । सदा श्रीकृष्णदासानामग्रणीर्योगभास्करः ५५ त्वयि चित्रं न मन्तव्यं भक्त्यर्थमनुवर्तिनि । घटते कृष्णदासस्य भक्तेः स्थापन ( क ) ता सदा ५६ ऋषिभिर्बहवो लोके पन्थानः प्रकटीकृताः । श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः || ५७ वैकुण्ठसाधकः पन्थाः स तु गोप्यो हि वर्तते । तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते ॥५८ यत्कर्तव्यं विनिर्दिष्टं व्योमवाचाऽभवत्पुरा । तदुच्यते शृणुष्वाद्य स्थिरचित्तः प्रसन्नधीः ॥ ५९ द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे । स्वाध्यायज्ञानयज्ञाश्च ते तु कर्मविसूचकाः ॥ ६० सत्कर्मसूचको नूनं ज्ञानयज्ञः स्मृतो बुधैः । श्रीमद्भागवतालापः स तु गीतः शुकादिभिः ॥ ६१ भक्तिज्ञानविरागाणां तद्घोषेण बलं महत् । वजिष्यति द्वयोः कष्टं सुखं भक्तेर्भविष्यति ।। मलयं हि गमिष्यन्ति श्रीमद्भागवतध्वनौ । कलिदोषा इमे सर्वे सिंहशब्दाका इव ॥ ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा । प्रतिगेहं प्रतिजनं ततः क्रीडां करिष्यति ।
६२
६३
६४
-
नारद उवाच -
६५
६६
वेदवेदान्तघोषैश्च गीतापाठैः प्रबोधितम् । भक्तिज्ञानविरागाणां नोदतिष्ठत्रिकं तु यत् ॥ श्रीमद्भागवतालापात्तत्कथं वोधमेष्यति । तत्कथासु च वेदार्थः श्लोके श्लोके पदे पदे ॥ छिन्दन्तु संशयं ह्येनं भवन्तोऽमोघदर्शनाः । विलम्बो नात्र कर्तव्यः शरणागतवत्सलाः ।। ६७ [+ सूत उवाच -
ततस्ते सनकाद्यास्तु विरक्ता ह्यूर्ध्वरेतसः । सिद्धाः सनातना विप्रा नारदं प्रोचुरादरात् ] ॥६८ कुमारा ऊचु:वेदोपनिषदां साराज्जाता भागवती कथा । अत्युत्तमा ततो भाति पृथग्भूता फैलोन्नतिः ।। ६९ आमूलाग्रं रसस्तिष्ठन्नाम्रे न स्वाद्यते यथा । संभूय स पृथग्भूतः फले विश्वमनोहरः ॥ यथा दुग्धे स्थितं सर्पिर्न सुस्वादुफलप्रदम् । पृथग्भूतं हि तदिव्यं देवानां रसवर्धनम् ॥ ७१ इक्षूणामादिमध्यान्तं शर्करा व्याप्य तिष्ठति । पृथग्भूता च सा मिष्टा तथा भागवती कथा ॥ ७२ इदं भागवतं नाम पुराणं ब्रह्मसंमितम् । भक्तिज्ञानविरागाणां ख्यापनाय प्रकाशितम् ।। ७३
७०
+ धनुश्चिहान्तर्गतः पाठः क. ज. पुस्तकस्थ: ।
१ क. ज. 'गिनां श्रेष्ठा बु । २ झ. हरे । ३ च अन्तका । ४ क. ज. म । दैलो भूला त्रिजन्मानि पुनस्तमस्थित । १. ज. 'ते विश्वतौख्यदः । अ । ६ ख. फलप्रदा ।