________________
१५९८ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरग्वण्डेन तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा । हरिहि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः ॥ १९ नृणां जन्मसहस्रेण भक्तौ प्रीतिर्हि जायते । कलौ भक्तिः कलौ भक्तिभक्त्या कृष्णः पुरः स्थितः भक्तिद्रोहकरा ये च ते सीदन्ति जगत्त्रये । दुवासा दुःखमापन्नः पुरा भक्तविनिन्दकः ॥ २१ अलं व्रतैरलं तीर्थरलं योगैरलं मखैः । अलं ज्ञानकथालापैभक्तिरेकैव मुक्तिदा ॥ २२
। सूत उवाचइति नारदनिर्णीतं स्वमाहात्म्यं निशम्य सा । सर्वाङ्गपुष्टिसंयुक्ता नारदं वाक्यमब्रवीत् ॥ २३
श्रीभक्तिरुवाचअहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला । न कदाचिद्विमुञ्चामि चित्ते स्थास्यामि सर्वदा॥ कृपालुना त्वया साधो मद्राधा ध्वंसिता क्षणात् । पुत्रयोश्चेतनं नास्ति ततो वोधय वोधय॥२५
___ सूत उवाचतस्या वचः समाकर्ण्य कारुण्यं नारदो गतः । तयोर्वोधनमारेभे कराग्रेण विमर्दयन् ॥ २६ मुखं संयोज्य कर्णान्ते शब्दमुच्चैः समुच्चरन् । ज्ञान प्रबुध्यतां शीघ्रं रे वैराग्य विबुध्यताम् ॥ २७ वेदवेदान्तघोषैश्च गीतापाठैर्मुहुर्मुहुः । बोध्यमानौ तदा तेन कथंचिचोत्थितौ बलात् ॥ २८ नेत्रैरनवलोकन्तौ जम्भन्तौ सालसावुभौ । वकवत्पलितो प्रायः शुष्ककाष्ठसमाङ्गको ॥ २९ क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापपरायणौ । ऋषिश्चिन्तापरो जातः किं विधेयं मयेति च ३० अहो निद्रा कथं याति वृद्धत्वं च महत्तरम् । चिन्तयन्निति गोविन्दं स्मरयामास भार्गव ॥ ३१ व्योमवाणी तदैवाभून्मा ऋषे खिद्यतामिति । उद्यमः सफलस्ते तु भविष्यति न संशयः ॥ ३२ एतदर्थ तु सत्कर्म सुरर्षे त्वं समाचर । तत्ते कर्माभिधास्यन्ति साधवः साधुभूपणाः ॥ ३३ सत्कर्मणि कृते तस्मिन्सनिद्रा वृद्धताऽनयोः । गमिष्यति क्षणाद्भक्तिः सर्वतः प्रसरिष्यति ॥३४ इत्याकाशवचः स्पष्टं तत्सर्वपि विश्रुतम् । नारदो विस्मयं लेभे नेदं ज्ञातमिति ब्रुवन् ॥ ३५
नारद उवाचअनयाऽऽकाशवाण्याऽपि गोप्यत्वेन निरूपितम् । किं वा तत्साधनं कार्य येन कार्य भवेत्तयोः। क भविष्यन्ति सन्तस्ते कथं दास्यन्ति साधनम् । मयाऽत्र किं प्रकर्तव्यं यदुक्तं व्योमभाषया३७
सूत उवाचतत्र तावथ संस्थाप्य निर्गतो नारदो मुनिः । तीर्थ तीर्थ विनिष्क्रम्यापृच्छन्मार्गे मुनीश्वरान् ३८ वृत्तान्तः श्रूयते सर्वेः किंचिनिश्चित्य नोच्यते । असाध्यं केचन प्रोचुदुर्जेयमिति चापरे ॥ ३९ मुकीभूतास्तथाऽन्ये तु कियन्तस्तु पलायिनः । हाहाकारो महानासीस्त्रिलोकीविस्मयावहः॥४० वेदवेदान्तघोषैश्च गीतापाठेविबोधितम् । भक्तिज्ञानविरागाणां नोदतिष्ठत्रिकं तु यत् ॥ ४१ उपायो नापरोऽस्तीति कर्णे कर्णेऽजपञ्जनाः । योगिना नारदेनापि स्वयं न ज्ञायते तु यत्॥४२ तत्कथं शक्यते वक्तुमितरैरिह मानुषैः । एवमृपिगणैः पृनिर्णीयोक्तं दुरासदम् ॥ ततश्चिन्तातुरः सोऽथ बदरीवनमागतः । तपश्चरामि चात्रेति तदर्थकृतनिश्चयः ॥ तावद्ददर्श पुरतः सनकाद्यान्मुनीश्वरान् । कोटिसूर्यसमाभासानुवाच मुनिसत्तम ॥ ४५
नारद उवाचइदानीं भूरिभाग्येण भवद्भिः सङ्गमास्थितः । शीघ्रं कुमारा वदत कृपां कृत्वा ममोपरि ॥ ४६
HinKowa
.
.
नया
॥
४४