SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ १५९६ महामुनिश्रीव्यासप्रणीत [१ उसरखण्डेनारद उवाच[*एवं पृष्टस्तया चाहं क्षणं चैव विमृश्य तु । अवोचं भक्तिमाभाष्य क्लिष्टां कालेन भूयसा]६१ ज्ञानेनाऽऽत्मनि पश्यामि सर्वमेतत्तवानधे । न विषादस्त्वया कार्यो हरिः शान्ति करिष्यति ६२ सूत उवाचक्षणमात्रेण तज्ज्ञात्वा वाक्यमूचे मुनीश्वरः ॥ नारद उवाचशृणुष्वावहिता बाले युगोऽयं दारुणः कलिः । तेन लुप्तः सदाचारो योगमार्गस्तपांसि च ॥६४ . जना अद्यासुरायन्ते शाठ्यदुष्कर्मकारिणः । इह सन्तो विषीदन्ति प्रहृष्यन्ति सदाऽधमाः॥ ६५ धत्ते धैर्य तु यो धीमान्स धीरः पण्डितोऽथवा । अस्पृश्यानवलोक्येयं शेषभारकरी धरा ॥६६ वर्षे वर्षे क्रमाज्जाता मङ्गलं नापि दृश्यते । न त्वामपि सुतैः साकं कोऽपि पश्यति सांप्रतम्॥६७ उपेक्षिताऽनुरागाद्यैर्जर्जरत्वेन संस्थिता । वृन्दावनस्य संयोगात्पुनस्त्वं तरुणी नवा ॥ ६८ धन्यं वृन्दावनं तेन भक्तिर्नृत्यति यत्र च । अत्रेमौ ग्राहकाभावान जरामपि मुश्चतः ॥ किंचिदात्मसुखेनेह प्रमुप्तिर्मन्यते तयोः ।। श्रीभक्तिरुवाचकथं परीक्षिता राज्ञा स्थापितोऽत्यशुचिः कलिः । प्रवृत्ते तु कलौ सर्वः सारः कुत्र गतो महान् करुणापरेण हरिणाऽप्यधर्मः कथमीक्ष्यते । इमं मे संशयं छिन्धि त्वद्वाचा मुखिताऽस्म्यहम् ७१ नारद उवाचयदि पृष्टस्त्वया वाले प्रेमतः श्रवणं कुरु । सर्व वक्ष्यामि ते भद्रे कश्मलं ते गमिष्यति ॥ ७२ यदा मुकुन्दो भगवान्क्ष्मां त्यक्त्वा स्वपदं गतः । तदिनात्कलिरायातः सर्वसाधनबाधकः ॥७३ यो दिग्विजये राज्ञा दीनवच्छरणं गतः । न मया मारणीयोऽयं सारङ्ग इव सारभुक् ॥ ७४ यत्फलं नास्ति तपसा न योगेन समाधिना । तत्फलं लभते सम्यक्कलौ केशवकीर्तनात् ॥ ७५ एकाकारं कलिं दृष्ट्वा सारात्सारफलप्रदम् । विष्णुरातः स्थापितवान्कलिजानां सुखाय च ८६ कुकर्माचरणात्सारः सर्वतो निर्गतोऽधुना। पदार्थाः संस्थिता भूमौ वीजहीनास्तुषा यथा ॥७७ विगैर्भागवती वार्ता गेहे गेहे जने जने । कारितां धनलोभेन कथासारस्ततो गतः ॥ ७८ अत्युग्रभूरिकर्माणो नास्तिका दाँम्भिका जनाः। तेऽपि तिष्ठन्ति तीर्थेषु तीर्थसारस्ततो गतः७९ कामक्रोधमहालोभतृष्णाव्याकुलचेतसः । तेऽपि तिष्ठन्ति तपसि तपःसारस्ततो गतः ॥ ८० मनसश्चाजयाल्लोभादम्भात्पाखण्डसंश्रयात् । शास्त्रानभ्यसनाच्चैव ध्यानयोगफलं गतम् ॥ ८१ पण्डितास्तु कलत्रेण रमन्ते महिषा इव । पुत्रोत्पादनदक्षास्तेऽप्यदक्षा मुक्तिसाधने ॥ ८२ न हि वैष्णवता कुत्र संप्रदायपुरःसरम् । एवं प्रलयतां प्राप्तो वस्तुसारः स्थले स्थले ॥ ८३ अयं तु युगधर्मो हि वर्तते कस्य दूषणम् । अतस्तु पुण्डरीकाक्षः स हि ते निकटस्थितः ॥ ८४ * धनश्चिहान्तगतः पाठः क. ज. पुस्तकस्थः। १ क. ज. च । सर्वसत्त्वहरो वा । २ क. ख. ज. 'यं दृष्टभाराकुला धरा । ३ च. 'क्तिरुत्पत्तिरत्र च । ४ क. ज. 'सिर्लक्ष्यते । ५ ३. झ. प्र.ता कणलो'।। . झ..रौरवा । ७ क, ज, क्षः (२) स्मृत्वा सौख्यमवाप्स्यसि । सू। च. "क्षः स्मरते दश करिष्यति । म ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy