________________
१८९ नवाशीत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५९५ उदरंभरिणो जीवा वराकाः कूटभापिणः । मन्दाः सुमन्दमतयो मन्दभाग्या हापद्रुताः ॥ ३४ पाषण्डनिरताः सन्तो विरक्ताः सपरिग्रहाः। तरुणीप्रभुता गेहे शालको बुद्धिदायकः ॥ ३५ कन्याया विक्रयो लोभादंपतीनां च कल्कलः । [*भ्रष्टाचारादभिन्नश्च स्वेच्छाचारनिदर्शितः] आश्रमा यवनै रुद्धास्तीर्थानि सरितस्तथा । देवतायतनान्यत्र दुटैनष्टानि भूरिशः॥ ३७ न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः। कलिदावानलेनाद्य साधनं भस्मतां गतम्।। अशला जनपदाः शिवशला द्विजातयः । कामिन्यः केशशूलिन्यो दृश्यन्ते भुवि सर्वतः ।। ३९ [अट्टमन्नमिति प्रोक्तं शूलो विक्रय उच्यते । शिवो वेद इति प्रोक्तः केशो भग इनीरितः ४० एवं पश्यन्कलेर्दोषान्पर्यटन्नवनीमहम् । यामुनं तटमापन्नो यत्र लीला हरेरभूत् ।। ४१ तत्राऽऽश्चर्य मया दृष्टं श्रूयतां तन्मुनीश्वराः । एका तु तरुगी नत्र निषण्णा विन्नमानमा ॥ ४२ द्वौ वृद्धौ पतितौ पार्थे निःश्वसन्तावचेतनौ । शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरः॥ ४३ दशदिक्षु निरीक्षन्ती रक्षितारं निजं पुनः । वीज्यमाना शतस्त्रीभिर्वाध्यमाना मुहमुहः॥ ४४ दृष्ट्वा दूराद्गतः सोऽहं कौतुकेन तदन्तिकम् । मां दृष्ट्वा चोत्थिना वाला विहला चाब्रवीद्वच :१५
बालोवाचभो भोः साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय । दर्शनं तव लोकस्य सर्वथाऽवहरं परम् ॥ ४६ बहुधा तव वाक्येन दुःखशान्तिर्भविष्यति । यदा भाग्यं भवेद्भरि भवनो दर्शनं तदा ॥ ४७
नारद उवाच[*एवमुक्तस्तदा चाहं कृपया स्निग्धमानसः। अपृच्छं तां वरारोहां कौतुकेन समाकुलः॥१८ का च त्वं काविमौ चेमा नार्यः काः पद्मलोचनाः । सविस्तरं देवि वद वद दुःश्वस्य कारणम् [+इति पृष्टा मया सा तु बाला दुःखिनमानसा । प्रोवाच निखिलं दुःखमात्मनो दुःखकारणम्]
बालोवाचअहं भक्तिरिति ख्याता इमो मे तनयौ मतो । ज्ञानवैराग्यनामानौ कालयोगेन जर्जरी ॥ ५१ गङ्गायाः सरितश्चेमा मत्सेवार्थ समागताः । तथाऽपि न च मे श्रेयः सेवितायाः सुरेरपि ॥ ५२ इदानीं शृणु मद्वाक्यं सचित्तस्त्वं तपोधन । वार्ता मे वितताऽप्यस्ति तां श्रुचा सुग्वमावह॥५३ उत्पन्ना द्रविडे साऽहं वृद्धिं कर्णाटके गता । कचिवचिन्महाराष्ट्र गुजरे जीणेतां गता ॥ ५४ तत्र घोरकलेोगात्पाषण्डैः खण्डिताङ्गका । दुर्बलाऽहं चिरं जाता पुत्राभ्यां सह संमैनम् ॥ ५५ वृन्दावनं पुनः प्राप्य नवीनेव सुरूपिणी । जाताऽहं युवती सम्यक्प्रेष्टरूपा नु सांप्रनम् ॥ ५६ इमौ तु शयितावत्र सुतौ मे क्लिश्यतः श्रमात् । इदं स्थानं परित्यज्य विदेशं गम्यते मया ॥५७ जरठत्वं समायातौ तेन दुःखेन दुःखिता । साऽहं तु तरुणी कस्मान्सुनो वृद्धाविमौ कुनः ॥५८ त्रयाणां सहचारित्वाद्वैपरीत्यं कुतः स्थितम् । घटते जरठा माना तरुणौ तनयाविति ॥ ५९ अतः शोचामि चाऽऽस्मानं विस्मयाविष्टमानसा । वद योगनिधे धीमन्कारणं चात्र किं भवेत६०
* धनश्चिान्तर्गतः पाठः क. ज. पुस्तकस्थः । । धनश्चिद्वान्तर्गतः पाठः ख. छ. ठ. पुस्तक स्थः । * धनश्चिहान्तर्गतः पाठः क. ख. ज. पुस्तकस्थः । + धनश्चिद्वान्तर्गत: पाट: क. ज. पुस्तकम्यः ।
१ क. ज. महापाखण्डसंश्रयाः । स्त्रीप्रधाना गृहस्थाश्च वणेनो व्रतवाजताः । वानप्रस्थाः पुगवामा न्यासिनो भोगतत्पराः । क । २ ह. झ. म. लिन्यः संभवन्ति कलाविद्द । ए। ३ ह. मन्दताम् । ख. 'प्रेमरू ।