________________
१५९४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेभक्तिमवर्धनं यच्च कृष्णसंतोषहेतुकम् । तदहं तेऽभिधास्यामि सावधानतया शृणु ॥ १२ कालव्यालमुखग्रासत्रासनिवासहेतवे । श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम् ॥ १३ एतस्मादपरं किंचिन्मनःशुद्ध्यै न विद्यते । जन्मान्तरे लभेत्पुण्यं तदा भागवतं लभेत् ॥ १४ परीक्षितेः कथां वक्तुं सभायां संस्थिते शुके । सुधाकुम्भं गृहीत्वैव देवास्तत्र समागमन् ।। शुकं नत्वाऽवदन्सर्वे स्वकार्यकुशलाः सुराः ॥
सुरा ऊचुःकथासुधां प्रयच्छस्व गृहीत्वैव सुधामिमाम् । एवं विनिमये जाते सुधा राज्ञा प्रपीयताम् ॥ प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम् ।।
सून उवाचक कथा क सुधा लोके क काचः क मणिर्महान् । ब्रह्मरातो विचार्येति तदा देवाञ्जहास ह१७ अभक्तांस्तांश्च विज्ञाय न ददौ स कथामृतम् । श्रीमद्भागवंती वार्ता सुराणामतिदुर्लभाम् ॥१८ राज्ञो मोक्षं तथा वीक्ष्य पुरा धाताऽतिविस्मितः । सत्यलोके तुलां बद्ध्वाऽतोलयत्साधनान्यजः लघन्यन्यानि जातानि गौरवेण इदं महत् । तदा ऋषिगणाः सर्वे विस्मयं परमं ययुः ॥ २० मेनिरे भगवद्रूपं शास्त्रं भागवतं क्षिनौ । पठनाच्छवणात्सद्यो वैकुण्ठफलदायकम् ॥ २१ [*वर्षेण श्रवणं तस्य बहुसौख्यप्रदायकम् । मासेन भाक्तिरा(का)मस्य लभते(भवति) द्विजसत्तम] सप्ताहेन श्रुतं चैतत्सर्वथा मुक्तिदायकम् । सनकायैः पुरा प्रोक्तं नारदाय दयापरैः॥ २३ यद्यपि ब्रह्मसंवन्धाच्छ समेतत्सुरार्पिणा । सप्ताहश्रवणविधिः कुमारैस्तस्य भाषितः ॥ २४
___शौनक उवाच-- [+लोकविग्रहयुक्तस्य नारदस्यास्थिरस्य च । विधिश्रव कुतः प्रीतिः संयोगः कुत्र तैः सह] २५
सुन उवाचअत्र ते कीर्तयिष्यामि भक्तिपुष्टं कथानकम् । शुकेन मम यत्प्रोक्तं रहः शिष्यं विचार्य च ।। २६ एकदा तु विशालायां चत्वार ऋषयोऽमलाः । सत्सङ्गार्थ समायाता ददृशुस्तत्र नारदम् ॥ २७
श्रीकुमारा ऊचुःकथं ब्रह्मन्दीनमुन्नः कुनश्चिन्तातुरो भवान् । त्वरितं गम्यते कुत्र कुतश्चाऽऽगमनं तव ॥ २८ इदानीं शन्यचित्तोऽसि गतवित्तो यथा जनः । तवेदं मुक्तसङ्गस्य नोचितं वद कारणम् ॥ २९
नारद उवाचअहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तमा इति। [*तीर्थंनानाविधैर्युक्तां पुण्यदैः पुण्यरूपिणीम् ॥ पुष्करं च प्रयागं च काशी गोदावरी तथा । हरिक्षेत्रं कुरुक्षेत्रं श्रीरङ्ग सेतुबन्धनम् ॥ ३? एवमादिपु तीर्थेषु भ्रममाण इतस्ततः । नापश्यं कुत्रचिच्छर्म मनःसंतोषकारकम् ।। ३२ कलिनाधर्ममित्रेण धरेयं बाधिताऽधुना । सत्यं नास्ति तपः शौचं दया दानं न विद्यते ॥ ३३
* धनुचिदान्तर्गतः पाठः क. ज. पुस्तकस्थः । + धनश्चिहान्तर्गतः पाठः क. स्व. च. छ. ज. झ. ब. ठ... पुस्तकस्थः । धनविहान्तर्गतः पाठः क. ज. पुस्तकस्थः ।
१ न. 'मु । ऋलिया । २ क. ज, मुखालाइजात्राथविधायकम् । श्री'। ३ ङ, झ. अ. कृष्णोन ।
ख. उ.