________________
१५९२
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे
३२
३३
न कदाचिद दृष्टो देवस्त्रिपुरभैरवः । निधिवासस्थिता देवी पूजिता न मदालसा ॥ मेघंकरस्थितः शार्ङ्गधरो नैव निरीक्षितः । न कृतं विरजे स्नानं नैव काशीपुरं गतः ॥ न देववाटिकावासी दृष्टो नरहरिः स्वयम् । एरण्डविष्णुर्हेरम्बो (?) न जातु परिशीलितः || ३४ रेणुका नेक्षिता जातु मातापुरनिवासिनी । [ + नागदन्तपुरे ख्यातो नागनाथो न वीक्षितैः] ३५ रेवापुरस्थितो देवो घुसृणेशो न वीक्षितः । [न भक्त्या पूजिता देवी दानापुरनिवासिनी ३६ न भक्त्या त्रिपुरे दृष्टस्त्रिलिङ्गख्यम्बकः स्वयम् । न शार्दूलतडागस्थो वीक्षितः सोमनाथकः ] ३७ आर्णग्रामस्थितो दृष्टो न महानमृतेश्वरः । न तुङ्गभद्रातीरस्थो दृष्टो हरिहरः स्वयम् ॥ ३८ कावेरीकर्णिकातीरे श्रीरङ्गो नैव वीक्षितः । दीनास्त्वनाथाः क्रोशन्तः कारागारान्न मोचिताः ॥ अन्नदानेन दुर्भिक्षे प्राणिनो नैव पूजिताः । रात्रौ रात्रौ कृता कापि निर्जले नोदकप्रपा ॥ ४० न गौतम्यां कृतं स्नानं न दृष्टो हरिणेश्वरः । दत्तं न भूखण्डमपि कवयो नैव पूजिताः ॥ ४१ न तीर्थेषु कृतं सत्रं न ग्रामेषु कृता मखाः । न पुष्करिण्यो विहिता मार्गमध्ये बहूदकाः ॥ ४२ न प्रासादाः कृताः कापि ब्रह्मविष्णुपिनाकिनाम् । न जातुचिद्भयाक्रान्ता रक्षिताः शरणागताः कथमेतेन पापेन दैवदत्तमिहार्जितम् । इति चिन्ताकुलो भूत्वा हरिं प्रष्टुं पुरंदरः ॥ ययौ सरभसं खिन्नः क्षीराकूपारगह्वरम् । तत्र प्रविश्य गोविन्दं कृतनिद्रं स वासवः ॥ अकस्मान्निजसाम्राज्यभ्रंशदुःखमुवाच ह ।
४४
इन्द्र उवाच -
>
रमाकान्त भवत्प्रीत्यै कृतं क्रतुशतं पुरा । तेन पुण्येन संप्राप्तं मया पौरंदरं पदम् ॥ इदानीं नूतनः कोऽपि जातो दिवि पुरंदरः । न तेन धर्मो विहितो न तेन क्रतवः कृताः ॥ मम सिंहासनं दिव्यं कथमाक्रान्तमच्युत ।
४७
श्रीमहादेव उवाच -
इत्येवं वदतस्तस्य श्रुत्वा वाचं रमापतिः । किंचिदुन्मीलिताक्षोऽसावुवाच मधुरं वचः ॥ श्रीभगवानुवाच
४५
जपत्यष्टादशाध्याये गीतानां श्लोकपञ्चकम् । तेन पुण्येन संप्राप्तं तत्र साम्राज्यमुत्तमम् ॥ [+ सर्वपुण्यशिरोरत्नभूतेन त्वं स्थिरो भव ] ॥
४६
किं दानैरल्पफलदैः किं तपोभिः किमध्वरैः । वर्तमानः क्षितितले स मां प्रीणितवान्पुरा ॥ ४९
1
श्रीशिव उवाच -
इति विष्णोर्वचः श्रुत्वा ज्ञात्वोपायं पुरंदरः । विप्रवेपधरो भूत्वा गतो गोदावरीतटम् ॥ तत्रापश्यत्पुरं पुण्यं कालिकाग्राममुत्तमम् । यत्र कालेश्वरो देवो वर्तते कालमर्दनः ॥
४८
इन्द्र उवाच --
भगवन्कर्मणा केन स त्वां प्रीणितवान्द्विजः । यत्मीत्या च भवान्प्रादात्तस्मै पौरंदरं पदम् ||५० श्रीभगवानुवाच
५१
५२
५३
+ इदम क. ख. ज. ज. पुस्तकस्थम् । * धनुश्चिहान्तर्गतः पाठः क. ख. ज. अ. पुस्तकस्थः । + इदम क. ख. ज. अ. पुस्तकस्यम् ।
१ च. 'वः । विन्ध्यवा' । २ झ. ह. स्थानं। ३ क. ख. ज. अ. 'तः । एलापुं । ४ च. क्षेत्रेषु ।