________________
o mx & w a vo
१८८ अष्टाशीत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५९१ ईश्वर उवाचआकर्णय चिदानन्दनिष्यन्दि निगमोत्तमम् । पुण्यमष्टादशाध्यायमाहात्म्यं गिरिनन्दिनि ॥ २ समस्तशास्त्रसर्वस्वं श्रोत्रपात्ररसायनम् । संसारयातनाजालविदारणपरायणम् ॥ परं रहस्यं सिद्धानामविद्योन्मूलनक्षमम् । चैतन्यं कैटभारातेरग्रगण्यं परं पदम् ॥ विवेकवल्लरीमूलं कामक्रोधमदापहम् । पुरंदरादिगीर्वाणचित्तविश्राममान्दरम् ।। सनकादिमहायोगिमनोरञ्जनकारणम् । पाठमात्रपराभूतकालकिंकरगर्जितम् । अष्टोत्तरशतव्याधिमूलोन्मूलनकारकम् । नातः परतरं किंचिद्रहस्यं हंसगामिनि ॥ सापितापत्रयहरं महापातकनाशनम् । +यथा दिवौकसां शक्रो गुरुः शक्रायथा वरः॥ ८ यथा रसानां पीयूषमुत्तमं विश्वविश्रुतम् । यथा गिरीणां कैलासो यथा चन्द्रो दिवौकमाम् ॥९ तीथानां पुष्करं तीथे यथा पुष्पेषु पङ्कजम् । पतिव्रतासु नारीषु यथा लोकेष्वरुन्धती ॥ १० यथा मखेष्वश्वमेधो यथोद्यानेषु नन्दनम् । यथा रुद्रेषु सर्वेषु वीरभद्रो ममानुगः ॥ ११ [*यथा कालेष्वहं नित्यो यथा पशुषु कामधुक् । यथा व्यासो मुनीन्द्रेषु व्यासेषु ब्रह्मवित्तमः] यथा दानेषु भूदानं यथा सिन्धुपु गोतमी । यथा लोके हरिक्षेत्रं प्रशस्तं धर्मकर्मसु ॥ १३ यथा लक्ष्मीपतेर्जन्मस्थानं मधुवनं स्मृतम् । सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थनमस्कृतम् ॥ १४ तथा ह्यष्टादशाध्यायमाहात्म्यं भुवनोत्तरम् । अत्राऽऽख्यानमिदं पुण्यं भक्त्याऽऽकर्णय पार्वति॥ यदाकर्णनमात्रेण जन्तुः पापैः प्रमुच्यते । अस्ति मेरुगिरेः शृङ्गे पुरी रम्याऽमरावती ॥ १६ पुरा मम विनोदाय निर्मिता विश्वकर्मणा । निरन्तरं गुणयुता कोटिगीर्वाणसेविता ॥ १७ तेजःपुञ्जवती साक्षाद्ब्रह्मविद्येव विश्रुता । चिन्तामणिशिलाबद्धाः प्रासादा यत्र कामदाः ॥ १८ जयन्ति मेरुशिखरे चतुर्मुखपुरावधि । यत्र कल्पद्रुमच्छायासुखासीना पुलोमजा ॥ १९ शृणोति श्यामला गीर्भिगीतं गन्धर्वयोपिताम् । यत्राऽऽस्ते स बलारातिर्दम्भोलिदलितायुषाम्॥ दैत्यानां रक्तकल्लोलेस्तत्र भूः शोणतां गता । पुरातनसुधास्वादं स्मारं स्मारं दिवौकसः ॥ २१ धयन्ति यत्र क्षुत्क्षामाः कलां प्रत्यहमैन्दवीम् । तस्यां कैवल्यकल्पायामासीत्पूर्व शतक्रतुः ॥ २२ शचीसमन्वितः श्रीमान्गीर्वाणगणसेवितः । स कदाचित्सुखासीनो विष्णुदूतैरधिश्रितम् ॥ २३ सहस्रनेत्रमायान्तमपश्यत्पुरुपं परम् । ततस्तदीयैस्तेजोभिरभिभूतः पुरंदरः॥ मणिसिंहासनात्तूर्ण पतितः स्थानमण्डपे । सिंहासनात्प्रयातस्य ततस्तस्य हरेर्भटाः॥ २५ गीर्वाणगणसाम्राज्यपट्टवन्धं वितेनिरे । अथ तस्याभिषिक्तस्य महेन्द्रस्य पुलोमजा ॥ २६ वामाङ्कमारुरोहाऽऽशु दिव्यदुन्दुभिनिःस्वनैः। अथ त्रिदिवसंगीतगीर्वाणप्रमदान्विताः ॥ २७ सुरा नीराजयामासुर्दिव्यै रत्नैः सुरस्त्रियः । ततो वै ऋषयो वेदैराशीर्वादास्तदा ददुः ॥ २८ रम्भाद्या ननृतुस्तस्य पुरस्तादप्सरोगणाः । गन्धर्वा ललितालापाञ्जगुर्मङ्गलकोतुकम् ॥ २९ एवं नूतनमिन्द्रं तं जुष्टं बहुभिरुत्सवैः । विना ऋतुशतं दृष्ट्वा शको विस्मयमाययौ ॥ ३० न प्रपा विहिता मार्गे तडागा न विनिर्मिताः । नाऽऽरोपिता महाक्षाः पान्थविश्रान्तिकारकाः
___ + इदमधैं अ. पुस्तके नास्ति । * अयं श्लोकः क. ख. ज. अ. पुस्तकस्थः ।
३ क. ख. ज. ज. मकारकम् ।
ख. ज. अ. चेन्द्रो ।
१ झ. त्र. त्तरम् । २ क. ख. ज. अ.त्रप्राप्तं र । ख. ज. चम्पकम् । ६ क, ख. ज. अ. 'लैं: स्वर्धनी शो।