________________
१५८८
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे -
४९
पत्रं तदेव लिखितं गीतापञ्चदशाक्षरम् । वाचयन्स महीपालो हर्षसंफुल्ललोचनः ॥ अभिषिच्य निजं पुत्रं मन्त्रविन्मन्त्रिभिः समम् । सिंहासने सिंहवलं मुक्तिमाप विशुद्धधीः ॥ ५० इति श्रीमहापुराणे पाद्म उत्तरखण्डे गीतामाहात्म्ये पञ्चदशाध्यायमाहात्म्य वर्णनं नाम पञ्चाशीत्यधिकशततमोऽध्यायः ॥ १८५ ।। ( १५ ) आदितः श्लोकानां समथ्र्यङ्काः – ४००८३
अथ षडशीत्यधिकशततमोऽध्यायः ।
ईश्वर उवाच
२
३
अतः परं प्रवक्ष्यामि पोडशाध्यायगौरवम् । आकर्णय कुरङ्गाक्षि हर्षोत्कण्ठप्रवर्षिणि || अस्ति सौराट्रकं नाम्ना पुरं गुर्जरमण्डले । तत्राऽऽसीत्खवाहुश्च राजा चेन्द्र इवापरः । यदीयकुसुमांसारे मालासुरभितोदरे । वारांनिधौ हरिः स्वास्थ्यादशेत सह पद्मया ॥ यदीयकीर्तिकर्पूरकणा भान्ति नभोङ्गणे । कीर्णा वैरिकृतश्वासमारुतैस्तारकाछलात् ॥ ४ यस्यासिधारातीर्थेषु स्नाता वैरिगणा भृशम् । नाऽऽवर्तन्ते दिवोऽद्यापि स्वर्गस्त्रीवाग्विमोहिताः। तस्यारिमर्दनो नाम मदहस्ती मदोद्धतः । मदाम्बुधारासलिलगुञ्जद्भूमरमण्डलः ॥ कपोलफलकोत्तीर्णमदधाराजलानिलः । बभौ यो निर्झरोद्गारैरञ्जनाद्रिरिवोच्चकैः ॥ यस्याङ्गेषु व्यराजन्त चामराचन्द्रिकोज्ज्वलाः । किरणा इव शीतांशोः पतिताः काननोदरे ||८ सिन्दूरपांसुपटलै राजत्कुम्भस्थलो बभौ । यः संध्यावारिदव्याप्तं वियत्खण्डमित्र स्फुरन् ॥ ९ कदाचिन्मोचयित्वा तु शृङ्खलान्निगडानपि । भङ्क्त्वा लोहदृढं स्तम्भं प्रसद्य निशि निर्गतः १० आधोरणगणान्सर्वान्पाणिविस्फूर्जदकुशान् । क्रोधादवगणय्यैव निजशालां वभञ्ज सः ॥ ११ तीक्ष्णाङ्कुशमुखैर्विष्वग्यन्यमानोऽपि वैणवैः । दण्डैस्तु त्रासयामासुः (मापन्नाः) सादिनो न मनागपि (ग्गजः) ॥
१२
६
6)
१४
१६
ततो राजा समालोक्य निशम्येदं कुतूहलम् । तत्र हस्तिकलाभिज्ञैः समं राजकुमारकैः || १३ अदृश्यत समागत्य राज्ञा दन्तावलो वली । मोहयनुद्भटाटोपो हृताट्टालिकमालिकम् ॥ ददृशुस्तं महाभीमं पौरा दूरतरं स्थिताः । गोपायन्तः शिशून्भीत्या निवृत्तान्यकुतूहलाः ।। १५ रुद्धेषु तत्र मार्गेषु पलायनपरैर्जनैः । वासितेषु तदीयोग्रदानधाराम्बुसीकरैः || स्नात्वा तेनाव्वना यातः सरसः कश्चन द्विजः । गीतानां षोडशाध्याय श्लोकान्कतिपयाञ्जपन् । निपित्र्यमानो बहुधा पौरैराधोरणैरपि । अमन्यमानः करिणो भीतो न स्खलितस्ततः ॥ स्कृतकारेण वञ्जनान्विपरिमर्दयन् । स्पृशन्दानाम्बुजम्वालमायुष्मान्निर्गतो द्विजः ॥ ततो महानभूत्तत्र विस्मयो वागगोचरः । मानसे भूमिपालस्य पौराणामपि पश्यताम् ॥ समाहूय ततो राजा फुल्लराजीवलोचनः । तमपृच्छद्विजं वाहादवतीर्य प्रणम्य च ॥
१८
१९
राजोवाच
अलौकिकमिदं विप्र त्वयाऽयाऽऽचरितं महत् । कृतान्तकल्पादेतस्माद्यस्मान्निर्गतवान्गजात् २२
१ इ. स. वा । झति । २ क. ख. ज. अ. 'जा चन्द्र । ३. मामोदमा । क. सत्र में स्तुताया। झति । स्युत ।
"कोतम
२०
२१
४ च. स.