________________
१८५ पञ्चाशीत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५८७
२१ २२
२३
२४
२५
२६
२८
२९
३०
३१
लालाफेनच्छलेनासौ वमशुभ्रतरं यशः । उच्चैःश्रवस्तुलां भेजे गुणसाम्येन तत्त्वतः ॥ विवृण्वन्नतितेजश्च हियेवाऽऽनतकंधरः । चामरैरिन्दुधवलैर्वीज्यमानो निरन्तरम् ॥ दुग्धाम्भोनिधिलोलैः स्वैः श्वासैरुचः श्रवा इव । नीलातपत्रयुगल घनच्छायातलश्रिया ॥ faarit वारिदाली हिमाद्रिशिखरश्रियम् । मेदिनीमण्डलस्पर्शसंक्रान्तमिव पावकम् ॥ मुहुरुद्धारयन्धुन्वन्बन्धुरं कंधरातटम् । ईरयन्वैरिणः सर्वान्व्याहरन्वै जयश्रियम् ॥ हेपावेण गुरुणा दिक्षु प्रख्यापयन्यशः । सत्त्वस्य राशिरत्युच्चैर्गतीनामिव शेवधिः ॥ रूपस्य निलयं साक्षालक्षणानां पयोनिधिः । आनीतो वणिजा वाजी राज्ञा च समदृश्यत ।। २७ बहुधा वर्णितोऽमात्यैरश्वलक्षणवेदिभिः । यथेच्छं वणिजोदीर्ण स्वर्ण दत्त्वा महीपतिः ।। जग्राह तुरगं वेगादसीमानन्दनिर्भरः । ततोऽश्वपालमाहूय भूपालस्तं निरूप्य च ॥ विसर्जित सभालोको गृहान्तमगमन्नृपः । अनेकधा समापृष्टो महीपालरणाङ्गणे ॥ शस्त्रवणकिणश्रेणीभूषणं सत्त्वसंनिभम् । एकदा मृगयां खेल (कुर्व) कुतूहलैरसोन्मनाः ॥ तमारुह्य महीपालो वनं प्रति विवेश ह । विसृज्य सैनिकान्पृष्ठे धावतः परितोऽखिलान् ।। ३२ आकृष्यमाणो हरिणैः पिपासाकुलितोऽभवत् । तत उत्तीर्य तुरगाज्जलमन्वेषयन्नृपः । बद्ध्वाऽश्वं तरुशाखायामारुरोह शिलातलम् । गीतापञ्चदशाध्याय श्लोकार्थं लिखितं नृपः ॥ ३४ पातितं मरुता तत्र पत्रखण्डे व्यलोकयत् । पत्रं वाचयतो राज्ञः श्रुत्वा गीताक्षरावलीम् ॥ ततो मुक्तिपदं लेभे तुरंगस्त्वरयाऽपतत् । ततो ग्रन्थिं समाच्छिद्य पल्याणमवतार्य च ॥ उत्थाप्यमानस्तुरगो राज्ञा नोत्थितवान्भुवः । कशाघातैर्बहुविधं ताडितोऽपि जडीकृतः ॥ ततः सरभभेरुण्डो नृपमानम्य सत्वरम् । दिव्यं विमानमारुह्य जगाम त्रिदशालयम् ॥ ततो गिरिं समारुह्य ददर्शाऽऽश्रममुत्तमम् । पुंनागकदलीचूतनालिकेरसमन्वितम् ॥ द्राक्षेक्षुवाटिकापूगनागकेशरचम्पकम् । खेलकलभसारङ्गं नृत्यत्केकिकुलं नृपः ॥ प्रणिपत्य द्विजन्मानमुटजाभ्यन्तरस्थितम् । पप्रच्छ परया भक्त्या मुक्तसंसारवासनम् || राजोवाच
३३
३५
तुरगो निरगात्स्वर्ग हेतुना केन मे वद ॥
३६
३७
३८
३९
४०
४१
४२
श्रीशिव उवाच ---
इत्याकर्ण्य वचो राज्ञो द्विजन्मा वाचमूचिवान् । त्रिकालदर्शी मत्रज्ञो विष्णुशर्मा महत्तरः ॥ ४३
द्विजन्मोवाच
४५
आसीत्सेनापतिः पूर्वं भेरुण्डस्तव भूषते । त्वां निहत्य समं पुत्रैः कर्तुं राज्यं समुद्यतः ॥ ४४ तावद्विषूचिकारोगात्कालधर्ममवाप सः । कालेन बहुना प्रेत्य तत्पापात्तुरगोऽभवत् ॥ अथ पञ्चदशाध्यायश्लोकार्थं लिखितं कचित् । [*मच्छिष्येण मुदा कापि गतेन वनमध्यतः ] ॥ त्वत्तो वाचयतः श्रुत्वा निरगात्तुरगो दिवम् । अनेकजन्मपापौघान्मुक्तो जन्मकृतादौ ॥ ४७
श्रीशिव उवाच
[+ ततः समागतैस्तत्र परिवारजनैर्वृतः ] । प्रणिपत्य द्विजन्मानं हृष्टो राजा विनिर्गतः ||
* इदमर्धे ढ. पुस्तकस्थम् । + इदमर्धे क. ख. च. ज. अ. इ. पुस्तकस्थम् ।
१ क. ख. ज. अ. 'लवशात्मना । त' । २क. ख. ज. रेबन्धन' ।
४८