________________
१५८६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेविलोभनाऽभवत्तस्य जाया स्वैरविहारिणी । तेन साऽहन्यत क्रोधाद्वैरं संचिन्त्य जन्मनः॥ ४२ ततः स्त्रीवधपापेन शशकोऽजायत द्विजः । किल्बिषाच्छनकी साऽपि जाता वै जन्मजन्मनः ४३ पूर्वेण जन्मना वैरमभ्यस्तं विस्मृतं नहि । आसेदिवट्यां बहुधा योन्यन्तरमपि कचित् ॥ ४४
श्रीशिव उवाचइत्याकलय्य सकलं भूपालः श्रद्धयाऽन्वितः । गीताचतुर्दशाध्यायपाठादाप परां गतिम् ॥ ४५ इति श्रीमहापुराणे पाद्म उत्तरखण्डे गीतामाहात्म्ये चतुर्दशाध्यायमाहात्म्यकथनं नाम
चतरशीत्यधिकशततमोऽध्यायः ॥१८४ ।। (१४) आदितः श्लोकानां समष्ट्यङ्काः-४००३३
अथ पञ्चाशीत्यधिकशततमोऽध्यायः ।
ईश्वर उवाचप्रवक्ष्यामि विशालाक्षि तुहिनाचलकन्यके । गीतापञ्चदशाध्यायमाहात्म्यमवधारय ।। ? कपाणनरसिंहोऽभून्नाम्ना गौडेषु भूपतिः । यस्यासिधारया संख्ये देवसंघाश्च धिकृताः ॥ २ यदीयमत्तमातङ्गदानधाराजलैरिला । निदाघेऽपि च सेहे तां रविसंतापवेदनाम् ।। संक्रन्दनात्परित्रस्ता यदीयशरणं गताः। रोजिरे करिणो मत्ताश्चलन्तः पर्वता इव ।। मत्तमातङ्गचीत्कारपतिस्वनमिवा(पा)दरात् । यस्य गोपायितुं शैला व्याहरन्ति कृपावतः । यदीयधावत्तुरगखुरसंघातजर्जरम् । नाभूचित्रं कथंकारं गतखण्डं धरातलम् ॥ यस्मिन्खाहतामित्रे समुद्धरति मेदिनीम् । पुनरुजल्पयांचक्रे महाभाष्यं फणीश्वरः॥ तस्याऽऽसीत्सैन्यपो धीमाञ्शस्त्रशास्त्रकलानिधिः । नाम्ना सरभभेरुण्डः प्रचण्डभुजमण्डलः ॥८ भाण्डागारेण तुरगै टैवीररसोद्भवः । समान एव भूभतुर्दुगैरत्यन्तदुर्गमः ॥
९ स कदाचित्स्वयं राज्यं कर्तुं पापो दधे मनः । निहत्य वसुधापालं बलात्साकं कुमारकैः ॥ १० कर्तुं व्यवस्य दिवसैः स्वल्परित्थं चिकीर्षया । साहसिकजनैर्मन्त्रं मन्त्रयित्वा हृदि प्रभुः ॥ ११ विचिकामयादाशु परासुः समजायत । कालेनाल्पीयसा प्रेत्य पापात्मा तेन कर्मणा ॥ १२ तेजस्वी तुरगो जातः सिन्धुदेश कृशोदरः । मूल्येन बहुना क्रीत्वा हयतत्त्वविदा ततः ॥ १३ बहुयत्नवता नीतः केनचिद्वैश्यसनुना। [*राजाऽपि पौत्रनप्त्रायैस्तस्यैव मरणात्परम् ॥ १४ कालेन वृद्धतां प्राप्तः स्वराज्यं चापि पालयन् । स वैश्यसनुस्तं चाश्वं राज्ञे दातुं समागतः॥१५ राज्ञो द्वारस्थितस्तत्र प्रतीक्षस्तत्समागमम् । ज्ञातपूर्वोऽपि वैश्योऽसौ प्रतीहारेण दर्शितः ॥ १६ किमर्थं ब्रूहि राज्ञेति पृष्टः स्पष्टमभाषत । देव त्रिजगतीरत्नमिति मत्वा तुरंगमः ॥ १७ मयाऽऽनीयत मौल्येन बहुना साधुलक्षणः । ततोऽवलोक्य वक्राणि भूपालः पार्थवर्तिनाम् १८ समादिदेश वणिजमश्वोऽत्राऽऽनीयतामिति । शिरांसि धूनयन्नृणामवलक्षणवेदिनाम् ॥ १९ शूराणामथ चेतांसि मुहुरुत्साहयन्महान् । अखण्डमेदिनीवेगबहुसंक्रमणार्जितम् ॥ २०
।
* धनुश्चिह्नान्तर्गतः पाठः क. ख. ज. न. पुस्तकस्थः ।
१. 'इटैः। म।