SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ १८४ चतुरशीत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । १५८५ १३ १४ १५ १७ २० २१ २३ शुनीयुगलमादाय मृगयाकौतुकोत्सुकः । राजा जगाम वाह्यालीं समं राजकुमारकैः ।। पणबन्धविधानेन समुपेतं शशामिषम् । तत्र राजकुमाराणां महान्कोलाहलोऽभवत् ॥ ततः समानवयसा केनचिद्राजसूनुना । वहुमूल्यं पणं कृत्वा राजा चिक्रीड कौतुकी ॥ ततोऽवतार्य दोलाया विरुदावलिगर्विताम् । धावतः शशकस्योच्चैः पृष्ठेऽमुञ्चन्नृपः शुनीम् ॥ १६ मुमोच राजपुत्रोऽपि प्रेमपात्रं महाभुजः । विरराम गुनीमुच्चैः संकीर्त्य विरुदावलीम् ॥ अलक्ष्यमाणवेगेऽस्मिञ्शुनीयुगल के भृशम् । धावत्युत्थितमेवाऽऽसीत्पश्यतां सर्वभूभृताम् ॥ १८ पपात गर्ते महति शशकोऽतिश्रमादसौ । पतितोऽपि शुनीवश्यो नाभ्रूच्छशकशावकः ॥ १९ ततः शनैः समुत्थाय धावन्नाक्रम्य रोषतः । जगृहे राजशुन्याऽसौ शशकः फेनमुद्रमन् ॥ ततः कथंचिदुत्प्लुत्य गच्छन्विस्खलयञ्शशः । राजपुत्रशुनक्याऽसौ गृहीतः कंधरातटे || जितमस्माभिरत्यर्थमिति संजल्पतां नृणाम् । कोलाहले शङ्कितायाः शुन्या निर्गतवान्मुखात् २२ ततो दंष्ट्राव्रणश्रोणीक्षरद्रुधिरधारकः । कापि मर्मरभूभागे निलीय स्थितवाञ्शशः । जिघ्रन्त्या राजशुन्याऽसौ भूभागं घनरोपया । दृष्टमात्रः परित्रस्तो हस्तमात्रं ततोऽगमत् ।। २४ यत्र कर्पूरकदलीक्रोडव्याघ्रद (घर्ष) शीतलः । चोलीकपोलफलकांश्चुचुम्बातिसमीरणः ॥ उद्भिन्न केतकी कोशर जो मुकुलितेक्षणः । विस्रब्धा हरिणा यत्र च्छायां तां परितः स्थिताः ।। २६ नारिकेलफलैर्यत्र स्वयं निपतितैरधः । अपि चुतफलैः पक्कैस्तृप्ताः शाखामृगा अपि ॥ अपि केसरिणो यत्र खेलन्ति कलभैः समम् । फणिनेः कङ्कबर्हेषु निर्विशङ्कं विशन्ति च ।। २८ यत्राssश्रमान्तरे विप्रो वत्सनामा जितेन्द्रियः । शान्तश्चतुर्दशाध्यायं जपन्नास्ते निरन्तरम् ॥ २९ तत्र तच्छिष्यपादानप्रक्षालनजलैः कृते । कर्दमे न्यपतद्गत्वा जीवशेपो मुहुः श्वसन् ॥ ततः कर्दमसंस्पर्शमात्रनिस्तीर्णसंसृतिः । दिव्यं विमानमारुह्य निर्ययौ शशको दिवम् ॥ ततः शुन्यपि लिप्ताङ्गी स्तोकैः कर्दमविन्दुभिः । क्षुत्पिपासार्तिरहिता गुनीरूपं विहाय सा ।। ३२ ततो दिव्याङ्गनारम्यं गन्धर्वैरुपशोभितम् । दिव्यं विमानमारुह्य शुन्यपि त्रिदिवं ययौ ॥ ततो जहास मेधावी शिष्यो नाम्ना स्वकंधरः । विचार्य विस्मितः पूर्वजन्मवैरस्य कारणम् ३४ राजाऽपि पर्यपृच्छत्तं तत्स्मयस्मेरलोचनः । प्रणम्य परया भक्त्या विनयैकपयोनिधिः || ३५ राजोवाच २५ २७ ३० ३१ ३३ ३६ कथां कथय मे विप्र हीनयोनिनिषेवितौ । अज्ञौ यो जग्मतुः स्वर्गे शुनीशशकशावक ॥ शिष्य उवाच - ३८ वत्सनामा द्विजन्माssस्ते वनेऽस्मिन्नियतेन्द्रियः । चतुर्दशं तु ह्यध्यायं गीतानां सर्वदा जपन् ३७ शिष्योऽहं तस्य भूपाल ब्रह्मविद्याविशारदः । चतुर्दशं तु अध्यायं जपामि प्रत्यहं नृप । मदीयचरणाम्भोजप्रक्षालनजले लुठन् । शशस्त्रिदिवमापन्नः शुनक्या सह भूपते ।। ३९ * राजोवाच हेतुना केन कथय हसितं च द्विजोत्तम । अतः किमपि साकूतं मन्यमानेन सादरम् || शिष्य उवाच --- महाराष्ट्रे तु नगरं नाम्ना प्रत्युदकं महत् । तत्राऽऽसीद्ब्राह्मणो नाम्ना केशवः कितवाग्रणीः ।। ४१ १ क. ख. ज. अ. "कैः श्रिताः शा' । २क. ख. ज. अ. 'नः केकिव' । १९९ ४०
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy