________________
१५८४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेअपतं मूर्छितो भूत्वा ततः क्षितितले क्षणात् । ततोऽहं विगतपाणो व्याघ्रयोनिमुपागतः ॥ ५१ अत्र तिष्ठामि कान्तारे पूर्वपापमनुस्मरन् । न भक्षयामि धर्मिष्ठान्यतीन्साधुजनान्सतीः॥ ५२ किंतु पापान्दुराचारानसतीर्भक्षयाम्यहम् । अतोऽसती त्वं तत्त्वेन ममालं कवलायसे ॥ ५३
श्रीशिव उवाचइत्युक्त्वा स्वनखैः क्रूरैस्तां विभज्याङ्गखण्डशः। अथ सा भक्षिता तेन पापदेहमुपाश्रिताम्॥५४ यमस्य किंकरा निन्युः सद्यः संयमनी पुरीम् । यमादेशेन तत्रापि मज्जयामासुराशु ताम् ॥ ५५ विण्मूत्ररक्तपूर्णेषु घोरकुण्डेष्वनेकधा । कल्पकोटिषु जातासु तस्मादादाय तां मुहुः॥ ५६ रौरवे स्थापयामासुमन्वन्तरशतावधि । ततोऽप्याकृष्य तां दीनां रुदती सर्वतोमुखीम् ॥ ५७ मुक्तकेशी भीमगात्रां चिक्षिपुर्दहनानने । एवमाद्यपरां घोरां भुक्त्वा नरकयातनाम् ॥ इह जाता महापापात्पुनः श्वपचयोनिषु । ततः श्वपचगेहेऽपि वर्धमाना दिने दिने ॥ ५९ पूर्वजन्मवशेनैव तथैवाऽऽसीद्यथा पुरा । कुष्ठरोगक्षयवती नेत्रपीडापरायणा ॥ ततः कतिपये काले पुनः स्वभवनं ययौ । यत्राऽऽस्ते जम्भका देवी शिवस्यान्तःपुरेश्वरी ॥६१ तत्रापश्यविजन्मानं वासुदेवाभिधं शुचिम् । गीतात्रयोदशाध्यायमुगिरन्तमनारतम् ॥ ६२ वतस्तच्छ्रवणादेव मुक्ता श्वपचविग्रहात् । दिव्यदेहं समासाद्य जगाम त्रिदशालयम् ॥ ६३ इति श्रीमहापुराणे पान उत्तरखण्डे गीतामाहात्म्ये त्रयोदशाध्यायमाहात्म्यकथनं नाम
त्र्यशीत्यधिकशततमोऽध्यायः ॥ १८३ ॥ (१३) आदितः श्लोकानां समष्ट्यङ्काः-३९९८८
अथ चतरशीत्यधिकशततमोऽध्यायः ।
ईश्वर उवाचअतः परं प्रवक्ष्यामि भवानि भवमुक्तये । गीताचतुर्दशाध्यायमवधारय सादरम् ॥ मेदिन्यां यत्किल स्थूलमस्ति काश्मीरमण्डलम् । राजधानी सरस्वत्यौ भगवत्या मनोहरा ॥ २ यामधिष्ठाय वाग्देवीं ब्रह्मलोकं प्रगच्छति । हंसैः समुह्यमानां तु सावित्री हितैस्त्रिभिः ॥ ३ सरस्वतीपदाम्भोजसेवामाश्रित्य कुङ्कुमैः । यत्र गौरवयन्त्याशा हंसाः पक्षपुटोद्भवैः॥ निरन्तरतया यत्र नृणां संस्कृतभाषिणाम् । देववर्णमयी भाषा निमेषेणोपलभ्यते ॥ प्रातर्ग्रहाङ्गणोद्भूतैर्यत्र कुङ्कुमपांसुलैः । सर्वतोरुणितच्छायं शशाङ्करविमण्डलम् ॥ तत्राऽऽसीत्तेजसा राशिः शौर्यवर्मा नरेश्वरः । उद्यदुज्ज्वलवाणोघखण्डितारातिमण्डलः ॥ अभूच्च सिंहलद्वीपे राजा सिंहपराक्रमः । नाम्ना विक्रमवेतालः कालानामपि शेवधिः ॥ उभौ पारस्परी मैत्री वर्धयांचक्रतुः क्रमात् । तत्तदेशसमुत्पन्नरपूर्वेः प्रचुरोत्करैः ॥ एकदा महितं प्रेम्णा प्रभूतं शौर्यवर्मणा । राजा विक्रमवेतालो विलोक्य शुनकीद्वयम् ॥ १० मत्तमातङ्गतुरगं मणिभूषणचामरम् । प्रेषयामास मित्राय प्रभूतं शौर्यवर्मणे ॥
११ एकदा शिविकारूढं चारुचामरवीजितम् । सुवर्णशृङ्खलारूढं वायडिण्डिमडम्बरम् ॥
d m°569
१ क.ख. ज. अ. शां भग्नगा। २ क. भञ्जया। ख ज. ज. जम्भया । च, झ.द. जम्भका।३ क.ख.ज. ज. त्या अस्ति चैव म ।