________________
पद्मपुराणम् ।
१५८३
२५
१८३ त्र्यशीत्यधिकशततमोऽध्यायः ] तत्र प्रियतमं कंचित्काममोहितमानसा । अन्वेषयन्ती नाद्राक्षीत्कुञ्ज कुने तरौ तरौ ॥ आकर्णयन्ती कान्तस्य मन्दालापान्पदे पदे । अभियाति ततः क्रीडन्त्यत्र संचारिनिस्वना ॥ २६ चक्रवाकरवाञ्श्रुत्वा कान्तालाप भ्रमादसौ । सरोवराणि सर्वाणि पर्यटन्ती मुहुर्मुहुः || २७ कान्तभ्रान्त्या तरुतले प्रसुप्तान्हरिणोत्करान् । प्रबोधयन्ती सोच्छ्रासमागताऽस्मीतिभाषिणी २८ आलिङ्गन्ती वनस्थाणुं जीवितेश्वरशङ्कया । तदाननभ्रमाद्भूयश्रुम्बन्ती विकचाम्बुजम् ॥ २९ तत्र तत्र कृतव्यर्थश्रमाऽदृष्टमिया स्वयम् । विललाप वने तस्मिन्मूर्च्छन्ती विविधोक्तिभिः ॥ ३० दुराचारोवाच
३२
हा कान्त हा गुणाक्रान्त हा चैतन्यस्य नायक । हे मनोहर सौभाग्य भाग्यलावण्यशेवधे ।। ३१ हा पूर्णचन्द्रवदन हा सरोजायतेक्षण । हा कान्त सत्त्वसाहित्य विश्रामार्थसुरद्रुम || अहो कान्त नवाकीर्णकर्णकुण्डलदीधितिः । नयनानन्दिनिष्यन्दी कुत्र ते मुखचन्द्रमाः ॥ ३३ यदि कोपेन कुत्रापि गुप्तवेषोऽत्र तिष्ठसि । प्रसादयामि त्वां कान्त दत्त्वा प्राणान्प्रियानपि ।। ३४
श्रीशिव उवाच -
३६
इत्युच्चैः सर्वतो दिक्षु विलपन्त्या वियोगतः । तस्याः श्रुत्वा वचः कोऽपि सुप्तो व्याघ्रः मबुद्धवान कुर्वन्घुरघुरध्वानं पश्यन्प्रतिदिशं रुषा । आस्फालयत्रत्रैर्भूमिं गर्जनाकाशगह्वरे ॥ पृष्ठनिर्मशलाङ्गूलं प्लुतमुत्थाय चाकरोत् । गतो व्याघ्रः समुत्पत्य यत्राऽऽस्ते साऽभिसारिका ३७ अथ साऽपि तमायान्तमालोक्य पतिशङ्कया । निर्जगाम पुर: स्थातुं प्रेमनिर्भरमानसा ॥ ३८ ततस्तस्य नखक्रीडाक्रूरतान्धीकृता सती । जहाँ प्रियवपुःशङ्कां श्रुत्वा गर्जितमूर्जितम् ॥ व्याघ्रोऽपि पातयामास ततो नखशिलीमुखैः । तमुवाचाथ क्रोशन्ती वीतसौहृदया गिरा । तथाविधाऽपि सा नारी भ्रान्तिमुत्सृज्य सत्वरम् ॥
३९
४०
दुराचारोवाच
व्याघ्र त्वं तु कुतो हेतोर्मी निहन्तुमिहाऽऽगतः । इदं सर्व ममाssख्याहि पश्चात्वं हन्तुमर्हसि ४१ श्रीशिव उवाच -
इति तस्य वचः श्रुत्वा शार्दूलश्चण्डविक्रमः । क्षणं विहाय तद्भासमुवाच प्रहसन्निव ।।
४२
व्याघ्र उवाच -
४३
४५
४६
मलापहा नदी नाना देशे तिष्ठति दक्षिणे । नगरी मुनिपर्णेति तस्या रोधसि वर्तते ॥ तत्राssस्ते भगवान्साक्षात्पञ्चलिङ्गो महेश्वरः । तस्यां पुर्यामहं विप्रपुत्रो भूत्वा स्थितस्ततः ॥४४ अयाज्यान्याजयन्नश्नन्नेकोऽतिष्ठं नदीतटे । वेदपाठफलं शश्वद्विक्रीणन्धनकाङ्क्षया ॥ भिक्षुकान पराल्लोभात्तिरस्कुर्वन्दुरुक्तिभिः । अदेयं द्रविणं गृह्णन्नदत्तमनिशं दिनम् || छलयन्सकलालोकानृणग्रहण कौतुकात् । ततः कतिपये काले जैरठत्वमुपेयिवान् ॥ वली पलितवानन्धः प्रपतन्प्रस्खलद्गतिः । पतदन्तोऽभवं भूयः प्रतिग्रहपरायणः ॥ हस्ते गृहीतदर्भोऽहमगमं तीर्थ संनिधिम् । प्रतिग्रहणलोभेन भ्रमन्पर्वसु पर्वसु ॥ ततोऽहं शिथिलाङ्गः सन्कांञ्चिद्धर्तवरान्द्विजान् । गतवान्याचितुं भोक्तुं दष्टो मध्ये पदे शुना ॥ ५०
४७
४८
४९
१ च. रे । विस्तारीतला । २क. ख. ज. अ. न्ती वाचा गह्रदया सुनी। त । ३ क. ख. ज. ञ. हि यतस्त्वं हन्तुमिच्छसि । ४ झ. अ. जठरत्वं ।