________________
१५८२ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेतस्याध्यायस्य माहात्म्यात्ते सर्वे सद्गतिं ययुः। [* अन्ये पठित्वा जीवाश्च मुक्तिमापुरहो पराम्] इति श्रीमहापुराणे पाद्म उत्तरखण्डे गीतामाहात्म्ये द्वादशाध्यायमाहात्म्यकथनं नाम
यशीत्यधिकशततमोऽध्यायः ॥ १८२ ।। (१२) आदितः श्लोकानां समष्ट्यङ्काः-३९९२५
भथ त्र्यशीत्यधिकशततमोऽध्यायः ।
.
श्रीदेव्युवाचद्वादशाध्यायमाहात्म्यं भवता कथितं मम । ब्रूहि त्रयोदशाध्यायमाहात्म्यमतिसुन्दरम् ॥ १
ईश्वर उवाचशृणु त्रयोदशाध्यायमहिमाम्भोनियिं शिवे । यदाकर्णनमात्रेण परां मुदमवाप्स्यसि ॥ २ अस्ति दक्षिणदिग्भागे तुङ्गभद्रा महानदी । तत्तटे नगरं रम्यं नाम्ना हरिहरं पुरम् ॥ यत्राऽऽस्ते भगवान्देवि देवो हरिहरः स्वयम् । यस्य दर्शनमात्रेण परं कल्याणमाप्यते ॥ ४ तस्मिन्पुरे द्विजन्माऽऽसीद्धरिदीक्षितसंज्ञितः । तपःस्वाध्यायनिरतः श्रोत्रियो वेदपारगः ॥ ५ दुराचारेति तस्याऽऽसीद्भार्या नाम्ना च कर्मणा । न सुष्वाप समं पत्या दुरालापा कदाचन ॥६ क्षणमप्यात्मसदने नचाऽऽस्ते स्वैरचारिणी । कण्ठदनं द्विजद्वारे धयन्ती वारुणीरसम् ॥ ७ पतिसंवन्धिनः सर्वास्त यन्ती पुनः पुनः । विटैः सह सदोन्मत्ता रममाणा निरन्तरम् ॥ ८ कदाचिद्याकुलं दृष्ट्वा पुरं पोरैरितस्ततः । संकेतगेहमकरोत्कान्तारे निर्जने स्वयम् ॥ ९ अथ तत्रैव सा धूता रममाणा विटैः सह । निनाय सा बहूकालानिनयौवनगर्विता ॥ १० अथ तस्मिन्पुरे नित्यं निवसन्त्या निरङ्कुशम् । वसन्तकालः समभूत्परश्चित्तभुवः सखा ॥ ११ आमूलपल्लवाकीर्णसहकारविकारिणाम् । पिकानां पञ्चमालापैः पुनः संजीवितस्मरः ॥ १२ स्फुरचम्पकसौरभ्यहारकैमलयानिलैः । मन्दं मन्दं प्रसपद्भिरान्दोलितवनद्रुमः ॥ उत्फुल्लमल्लिकामोदमदिरापारणावताम् । अलीनां कलहुंकारैः समन्तादावशोभितः ॥ १४ प्रसनचारुभिः स्मेरः सरोवरसुगन्धिभिः । मीलन्मरालनिवहैः सराभिः प्रकटीकृतः ॥ १५ घनच्छायासुखासीनहरिणार्भकधारिभिः । नीरन्ध्रपल्लवैर्नानाशाखिभिः शोभितावनिः॥ १६ तस्मिन्वसन्तसमये मुदिता साऽभिसारिका । अपश्यजगदानन्ददायिनी चन्द्रिकां निशि ॥ १७ चश्चच्चकोरचञ्चग्रपीतपीयूपसीकराम् । द्रवदिन्दुशिलानिर्यत्सुधानिर्झरनिर्भराम् ॥ १८ विकासिकुमुमकोडसान्द्रीभूतकरोत्कराम् । उल्लासितपयोराशिकल्लोलालिङ्गिताम्बराम् ॥ १९ मनोभवमहासिंहकुलटोकुलकर्तरीम् । घनान्धकारसंदोहविदारणपटीयसीम् ॥ श्वेतीकृतसतीकारपरार्थहिमगर्भिणीम् । म्लानपङ्कजसंकोचां यूनामानन्ददायिनीम् ॥ २१ चक्रवाकवधूवक्त्रकरुणाक्रोशसाक्षिणीम् । मुक्ताश्रेणी(णी)व शुद्धांशुप्रभासितदिगन्तराम् ॥ २२ अथ तस्यां प्रभूतायां पूरयन्त्यां दिशो दश । कामान्धाः कामिनो जाताः पथि सौधविहारिणः आश्यन्ती विटं रात्रौ निर्मिद्य भवनार्गलम् । ययौ संकेतभवनं निर्गत्य नगराहिः ॥ २४
* इदम
क.ख. ज. स. पुस्तकस्थम् ।
१ क. ख. ज. ल. ऋग। २ क. ख, ज. अ. टाकण्टक। ३ न. 'तशती। द. "तमिताका ।