________________
१५८०
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे
राजपुत्र उवाचजयत्यपारकारुण्या कोमदा जगदम्बिका । कुर्वाणा जगतो जन्म पालनं क्षपणं दृशा ॥ १५ यया शक्त्या यथादिष्टः परमेष्ठी सृजत्यसौ । अवष्टभ्य यया शक्त्या पालयत्यच्युतो जगत्॥१६ यया शक्त्या कृतावेशः संहरत्यखिलं हरः। तां भजे परमां शक्तिं सर्गस्थितिलयोर्जिताम् ॥१७ योगिध्येयाङ्ग्रिकमले कमले कमलालये । स्वभावानिखिलान्नस्त्वं गृह्णासीन्द्रियगोचरान् ॥१८ त्वमेव कल्पनाजालं तत्कल्पं कुरुषे मनः । इच्छाज्ञानक्रियाख्या परसंवित्स्वरूपिणी ॥ १९ निष्कला निर्मला नित्या निराकारा निरञ्जना । निरन्तरा निरातङ्का निरालम्बा निरामया २० तवैवं महिमानं हि के वर्णयितुमीशते । वन्दे निभिन्नषट्चक्रां द्वादशान्तर्विहारिणीम् ॥ २१ अनाहतध्वनिमयीं विन्दुनादकलात्मिकाम् । मातस्त्वं पूर्णशीतांशुगलत्पीयूषवाहिनी ॥ २२ पुष्णासि वत्सले बालान्सनकादीन्दिगम्बरान् । अनुस्यूता शिवा सा वै जाग्रत्वमसुषुप्तिषु २३ तुरीयायां वर्तमाना दयासूनृतसंधिषु । ददासि प्राणिनां सर्वाः सततं ब्रह्मसंपदः॥ २४ संहृत्य तत्त्वसंघातं तुरीयातीतया त्वया । योगिनां बिम्बतादात्म्यं दीयते निर्विकल्पया ॥ २५ परां नमामि पश्यन्ती मध्यमां वैखरीमपि । रूपाणि दोवि गृह्णासि जगत्संत्राणहेतवे ॥ २६ त्वं ब्राह्मी वैष्णवी त्वं च माहेशी च त्वमम्बिके । वाराही त्वं महालक्ष्मी रसिंही त्वमैन्द्रिका त्वं कौमारी चण्डिका त्वं लक्ष्मीस्त्वं विश्वपावनी। सावित्री त्वं जगन्माता शशिनी त्वं च रोहिणी त्वं स्वाहा वं स्वधा त्वं हि त्वं सुधा परमेश्वरी । चण्डमुण्डभुजादण्डखण्डदोर्दण्डमण्डिते ॥२९ रक्तवीजगलद्रक्तपानपूर्णितलोचने । उन्मत्तमहिपग्रीवोन्मूलनप्रौढदोर्युगे ॥ शुम्भासुरमहादैत्यदारणायाऽऽत्तविक्रमे(ग्रह)। अनन्तविक्रमे तुभ्यं नमस्त्रैलोक्यमातृके ॥ भक्तकल्पलते मह्यं प्रसीद परमेश्वरि ॥
श्रीशिव उवाचइति तेन स्तुता देवी महालक्ष्मीस्ततः स्वयम् । निजरूपं समास्थाय पुरुषं प्रत्युवाच तम् ॥ ३२
श्रीमहालक्ष्मीरुवाचराजपुत्र प्रसन्नाऽहं वृणीष्व वरमुत्तमम् ॥
राजपुत्र उवाचपिता मे धरणीपालो वाजिमेधं महाक्रतुम् । कुर्वाणो दैवयोगेन रोगाक्रान्तो दिवं ययौ ।। ३४ तद्वपुस्तप्ततेलेन शोपयित्वा मया ततः । स्थापितस्तत्र यागेऽसौ यथापूर्वमवर्तत ॥ ३५ अथ कान्तमहीचको यूपयोगतुरंगमः । निशीथे बन्धनं छित्त्वा नीतः केनापि कुत्रचित् ॥ ३६ अदृष्ट्वा तं गतं कापि निवृत्तेषु जनेष्वहम् । आमन्य ऋत्विजः सर्वाशरणं त्वामुपागतः ॥३७ प्रसन्ना यदि देवि त्वं तन्मे यागतुरंगमः । दृष्टो भवतु यागोऽसौ संपूर्णो जायते यथा ॥ ३८ आनृण्यं मम तातस्य तेन राज्ञो भविष्यति । तथा कुरु जगद्धात्रि शरणागतवत्सले ॥ ३९
श्रीदेव्युवाचमम द्वारे द्विजः सिद्धसमाधिरिति विश्रुतः । ममाऽऽजया स ते सर्व कार्य निष्पादयिष्यति॥४० .
क. ख. च. ज. झ. म. द. शरण्या । २ क. ख. ज. अ. "न्तचरिते तु । ३ क. ख. ज. न. रमीप्सितम् ।