SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ १८२ व्यशीत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । १५७९ एकादशस्य माहात्म्याद्याति स्वर्ग समं जनैः । विप्रादस्मात्त्वमध्यायमधीष्व त्वं जपानिशम् ॥ भविष्यति न संदेहस्तवापि गतिरीदृशी । तात तस्मात्सतां सङ्गो दुर्लभः सर्वथा जनैः ॥ १०३ सोsय ते समुत्पन्नो ह्यात्मनः साधयेप्सितम् । किं धनैर्भोगदानैर्वा किं यज्ञैस्तपसा नु किम् || किं पूर्वा परं श्रेयो विश्वरूपस्य पाठतः । तद्विष्णोः परमं रूपं तत्त्वं ध्यायस्व विश्रुतम् ॥ १०५ यत्पूर्णानन्दसंदोहकृष्णब्रह्मास्यनिर्गतम् । कुरुक्षेत्रेऽर्जुने मित्रे तत्कैवल्यरसायनम् ॥ १०६ नृणां च भवभीतानामाधिव्याधिविनाशनम् । अनेकजन्मदुःखन्नं नान्यत्पश्यामि तत्स्मर १०७ श्रीशिव उवाच - इत्युक्त्वा सह तैः सर्वैर्ययौ विष्णोः परं पदम् । तमध्यायं ततो विमाद्धामपालः पपाठ सः ॥ तावुभौ तस्य माहात्म्याज्जग्मतुर्वैष्णवं पदम् । इत्येकादशमाहात्म्यकथा तुभ्यं निरूपिता ॥ यस्याः श्रवणमात्रेण महापातकनाशनम् ॥ १०९ इति श्रीमहापुराणे पाद्म उत्तरखण्डे गीतामाहात्म्ये सतीश्वरसंवाद एकादशाध्यायमाहात्म्यकथनं नामैकाशीत्यधिकशततमोऽध्यायः ॥ १८१ ॥ ( ११ ) आदितः श्लोकानां समथ्र्यङ्काः-३९८६५ अथ व्यशीत्यधिकशततमोऽध्यायः । श्रीमहादेव उवाच २ ४ ५ अस्ति कोल्हापुरं नाम नगरं दक्षिणापथे । सुखानां सदनं सिद्धसाधूनां सिद्धिसंभवम् ॥ परशक्तेः परं पीठं सर्वदेवनिषेवितम् । पुराणेषु प्रसिद्धं यद्भुक्तिमुक्तिफलप्रदम् ॥ कोटिशस्तत्र तीर्थानि शिवलिङ्गानि कोटिशः । आस्ते रुद्रगया यत्र विशालं लोकविश्रुतम् ॥ ३ तुङ्गाचलमहìवमगोपुरोल्लासितोरणम् । प्रासादशिखरे यत्र तुङ्गं च कनकध्वजम् ॥ सोमकान्तमहासौधवलभीपक्तिशोभितम् । जालरन्ध्रोद्विरद्पधूमामोदितदिवतटम् || चलत्पताकविस्तीर्णच्छायदेवालयान्वितम् । चतुरैः सुन्दरैः स्निग्धैः श्रीमद्भिः शुचिमानसैः ||६ अधिष्ठितं सदाचारैः पुरुषैर्भूरिभूषणैः । कुरङ्गनयनाश्चन्द्रवदनाः कुटिलालकाः ॥ उत्फुङ्खचम्पकच्छायपीनतुङ्गपयोधराः । कृशमध्या निम्ननाभिवलित्रयविराजिताः ॥ विशालजवनाश्वारुजङ्घायुग्मा वराङ्घ्रयः । वाचालमेखलादामनिकणन्मणिनूपुराः ॥ रणत्कंकणहस्ताब्नस्फुरत्करजरश्मयः । वसन्ति प्रमदा यत्र मादयन्त्यो मुनीनपि ॥ समस्तवस्तुसंयुक्तं सर्वभोगसमन्वितम् । मङ्गलैः सकलैर्युक्तं महालक्ष्मीसमन्वितम् ॥ तत्रागच्छत्पुमान्कचिद्युवा गौरः सुलोचनः । कम्बुकण्ठः पृथुस्कन्धो महावक्षा महाभुजः ।। समस्तलक्षणोपेतो गौरः(र) सर्वाङ्गसुन्दरः । प्रविश्य नगरं पश्य शोभां सौधेषु सर्वतः ॥ उत्कण्ठितमना द्रष्टुं महालक्ष्मीं सुरेश्वरीम् । मणिकण्ठे कृतस्नानः संपन्नपितृतर्पणः ॥ महालक्ष्मी महामायां नत्वा तुष्टाव भक्तितः ॥ ८ ९ १० ११ १२ १३ १४ १ क. ख. ज. ञ 'स्याः स्मरण । २ च. 'हासद्मगो । ३ क. ख. ज. म. तो गोचन उक्तमानतः । प्र । ४. ख. च. ज. झ. ल. द. मणिकुण्डे ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy