________________
१५७८
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेनिवारगसमर्थोऽपि न चक्रे यन्निवारणम् । निष्कृपोऽसि यतस्तस्माद्भविष्यसि निशाचरः॥८५
[*ग्रामपाल उवाचइमं शापं मुनेः श्रुत्वा कम्पमानकलेवरः । प्रणम्य हालिको विप्र बभाषे करुणं वचः ] ॥ ८६
हालिक उवाचअत्राई क्षेत्ररक्षायां चिरं क्षिप्तेन चक्षुषा । न वोझि निकटं गृध्रहन्यमानमिमं नरम् ॥ तेन मेऽनुग्रहं कर्तुं कृपणस्य त्वमर्हसि ॥
विप्र उवाचयो वेत्त्येकादशाध्यायं जपत्यनुदिनं च यः । तेनाभिमत्रितं वारि यदा शिरसि तावके ॥ पतिष्यति तदा शापात्तव मुक्तिभविष्यति ।
८८ ग्रामपाल उवाच-- इत्युक्त्वा तापसो यातो हालिको राक्षसोऽभवत् । [इति तद्राक्षसवचो निशम्याऽऽशु प्रधावतः उभयं कार्यमेवाद्य संसिद्धं कुरु तापस] । तदागच्छ द्विजश्रेष्ठ तेनाध्यायेन मन्त्रय ॥ तीर्थोदकं स्वहस्तेन तस्य मूर्धनि निक्षिप ॥
श्रीमहादेव उवाचइति तत्पार्थितं सर्व श्रुत्वा करुणयाऽऽप्तः । तथेति सह पालेन मुनी रक्षोन्तिकं ययौ ॥ ९१ एकादशेन तेनाम्बु विश्वरूपेण मत्रितम् । निक्षिप्तं तस्य शिरसि तेन विप्रेण योगिना ॥ ९२ गीताध्यायप्रभावेन शापमोक्षमवाप सः । विहाय राक्षसं देहं चतुर्बाहुस्ततोऽभवत् ॥ निगी ये जनास्तेन पान्था आसन्सहस्रशः । चतुर्भुजा बभूवुस्ते शङ्खचक्रगदाधराः॥ ते विमानान्यारुरुहुस्तावदूचे स राक्षसम् ।।
ग्रामपाल उवाचमदीयस्तनयः कस्तं दशयस्व निशाचर ॥
श्रीमहादेव उवाचइत्युक्ते ग्रामपालेन दिव्यधीराह राक्षसः ॥
राक्षस उवाचएनं चतुर्भुनं विद्धि तमालश्यामलद्युतिम् । माणिक्यमुकुटं दिव्यमणिकुण्डलमण्डितम् ॥ ९७ हारहारिमहास्कन्धं स्वर्णकेयूरभूषितम् । राजीवलोचनं स्निग्धं हस्ते कृतसरोरुहम् ।।। दिव्यं विमानमारूढं देवत्वं प्राप्तमात्मजम् ॥
श्रीमहादेव उवाचइति तस्य वचः श्रुत्वा सुतं दृष्ट्वा च तादृशम् । स्वगेहं नेतुमारेभे तं जहास सुतस्ततः॥ ९९
सुत उवाचकतिवाराणि जातोऽसि त्वं पुत्रो मम रक्षक । पूर्व पुत्रस्त्वदीयोऽस्मि ह्यधुना विवुधोऽस्म्यहम् ।। यास्यामि वैष्णवं धाम ब्राह्मणस्य प्रसादतः। निशाचरोऽपि प्राप्तोऽयं पश्य देहं चतुर्भुजम् १०१ ।
९८
* अयं श्लोकः क. ख. च. ज. झ. आ. ह. पुस्तकस्थः । + अयं श्लोक: क.ख. ज. पुस्तकस्थः ।
१क, ख.ज. अ. ग्धं चास्वक्त्रम ।