________________
१५७६
महामुनिश्रीव्यासप्रणीतं- [६ उत्तरखण्डेतामवेक्ष्य सुधाभानुभास्करद्युतिमण्डलाम् । संसारतापविच्छेदपमपीयूषवाहिनीम् ॥ ३५ योगिराजहृदम्भोजराजहंसनिषेविताम् । अनाहतमहानादमयीमद्वयरूपिणीम् ॥ ३६ महालक्ष्मी भगवतीं वाञ्छितार्थप्रदायिनीम् । भाराध्य भक्तिभावेन चेतसा स मुनीश्वरः ॥३७ विवाहमण्डपं पाप पुरं मित्रैः समन्वितः । पुरे तत्र प्रतिगृहं वासस्थानमयाचत ॥ ३८ न लेभे वसतिं स्थातुं गेहे कस्मिन्नपि द्विजः। दर्शितं ग्रामपालेन विशालं वासमन्दिरम् ॥ ३९ प्रविश्य वसतिं चक्रे ब्राह्मणः सङ्गिभिः सह । ततः प्रभाते विमले सुनन्दोऽसौ द्विजोत्तमः ॥४० बहिरालोकांचके वासगेहानिजं वपुः । अवन्यानखिलान्यत्र यातान्कापि यदृच्छया ॥ ४१ गम्यमानः[अन्वेषितुं]समायान्तं ग्रामपालो ददर्श सः। तं बभाषे ग्रामपाल आयुष्मानसि सर्वशः भागधेयवतां पुंसां पुण्यः पुण्यवतामसि । प्रभावो विद्यते वत्स कोऽपि लोकोत्तरस्त्वयि ॥ ४३ क प्रयाताः सहायास्ते कथं तत्सदनाद्वहिः । तत्पश्य मुनिशार्दूल कथयामि तवाग्रतः॥ ४४ किंतु नान्यं त्वया तुल्यं पश्यामीह तपस्विनम् । किं जानासि महामन्त्रं कां विद्यामवलम्बसे ॥ कस्य देवस्य कारुण्याच्छक्तिलॊकोत्तरा त्वयि । तत्कारुण्यवशात्तिष्ठ ग्रामेऽस्मिन्ब्राह्मणोत्तम ४६ शुश्रूषामखिलामेव भगवंस्ते करोम्यहम् । इति तं वासयामास तस्मिन्ग्रामे मुनीश्वरम् ॥ ४७ परिचर्या च तस्यासौ भक्त्या चक्रे दिवानिशम् । दिवसेषु प्रयातेषु सप्ताष्टसु समेयिवान् ॥ ४८ प्रातरागत्य तस्याग्रे रुरोद भृशदुःखितः। अद्य मे भाग्यहीनस्य गुणवान्भक्तिमान्सुतः॥ ४९ जाज्वल्यमानदंऐण भक्षितो निशि रक्षसा । इत्येवं रक्षकेणोक्तस्तं पप्रच्छ स संयमी ॥ काऽऽस्ते स राक्षसः पुत्रो भक्षितस्ते कथं वद ॥
ग्रामपाल उवाचवर्तते नगरे घोरः पुरुषादो निशाचरः । स खादति नरानेत्य नित्यं नगरगोचरान् ॥ ५१ स सर्वे गरैरत्र प्रार्थितः पुरुषः पुरा । रक्ष राक्षस नः सर्वान्यासं ते कल्पयामहे ॥ ५२ पथिका निशि निद्रान्ति ये च तान्मुक्ष्व राक्षस । एतस्मिन्सदने पान्थान्ग्रामपालप्रवेशितान् । आहारं कल्पयांचरात्मीयमाणगुप्तये । भवान्सुप्तो गृहेऽमुप्मिन्नध्वन्यैः संयुतः परः॥ ५४ ते ग्रस्ताः किल चानेन त्वं मुक्तोऽसि द्विजोत्तम । प्रभावं भवतो वेत्ति भवानेव द्विजोत्तम ॥५५ मदीयननयस्याद्य मित्रमेकमुपागतम् । अजानता मया सोऽपि तनयस्य प्रियः सखा ॥ ५६ अन्यैः पान्यजनैः सार्ध तस्मिन्गेहे प्रवेशितः । श्रुत्वा तत्र प्रविष्टं तं निशीथे तनयो मम ॥ ५७ तमानेनुं गतः सोऽपि भक्षितस्तेन रक्षसा । दुःखितेन मया प्रोक्तः प्रातः स पिशिताशनः ॥५८ ममापि पुत्रो दुष्टान्मन्भवता निशि भक्षितः । भवजठरनिर्मग्नः सुतोऽसौ येन जीवति ॥ अस्ति चैवमुपायश्चेव्ह में त्वं निशाचर ॥
राक्षम उवाचअन्तः प्रविष्टं त्वत्पुत्रमज्ञात्वाऽहमभक्षयम् । अज्ञानाद्भक्षितः पान्थैः सहितोऽसौ सुतस्तव ॥६० यथा जीवनि में कुक्षी यथा भवनि रक्षितः । तथा विहितमप्यस्ति देवेन परमेष्ठिना ॥ ६१ गीतकादशमध्यायं यः पठत्यनिशं द्विजः । तत्प्रभावन मे मुक्तिमतानां पुनरुद्भवः ॥ ६२
१. ख. ज. अ. निशायां। २ क.ख. ज. अ. मेऽव नि ।