________________
०
०.
१८१ एकाशीत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५७५ अध्यायस्य विशालाक्षि वक्तुं तावन्न शक्यते । सहस्राणि कथाः सन्ति तत्रैका कथ्यते कथा ॥४ प्रणीतायास्तटे नद्या मेघंकरमिति श्रुतम् । नगरं गि(ग)रिमाधारं तुङ्गप्राकारगोपुरम् ॥ ५ विशालाश्रमशालासु स्वर्णस्तम्भविभूपितम् । श्रीमद्भिः सुखिभिः शान्तैः सदाचारजितेन्द्रियैः॥ अधिष्ठितं जनैश्चारुशृङ्गाटकमनोहरम् । कीर्तिस्तम्भस्फुरत्स्वर्णसुपर्णशतशोभितम् ॥ पताकाकिंकिणीकाणकादम्बकैपिकस्वरम् । वेदाध्ययननिर्घोपवाचालितदिगन्तरम् ॥ तूर्यसंघोषसंकीर्णविशालव्योममण्डलम् । पताकापल्लवोद्भूतवातनिर्जितविग्रहम् ॥ राजमार्गवरद्वारनारीमञ्जीरशिञ्जितैः । वल्लकीवेणुकैर्गीते ति वाजीन्द्रहेपितैः॥ प्रेक्ष्यमाणमिवाभीक्ष्णं दिक्पालानां पुरैः समम् । आस्ते जगत्पतिर्यत्र शार्ङ्गपाणिविराजितः ११ मूर्तिमत्परमं ब्रह्म जगल्लोचनजीवितम् । लक्ष्मीनयनराजीवपूजिताकारगौरवः॥ त्रिविक्रमवपुर्मेघश्यामलः कोमलाकृतिः । श्रीवत्सवक्षा राजीवनमालाविभूपितः॥ १३ अनेकभूपणोपेतः सरत्न इव वारिधिः । चलत्सौदामिनीदामसान्द्रमेघसमद्युतिः॥ १४ तस्याऽऽस्ते मुकुटे साक्षाच्छाङ्गपाणिः परः पुमान् (?) । तं दृष्ट्वा मुच्यते जन्तुर्जन्मसंसारवन्धनात् यस्मिन्पुरे महातीर्थ विद्यते मेखलाभिधम् । यत्र स्नात्वा नरैर्नित्यं प्राप्यते वैष्णवं पदम् ॥ १६ तत्र वीक्ष्य जगन्नाथं नरसिंहं कृपार्णवम् । सप्तजन्मार्जितायोरान्मुच्यते दुष्कृतान्नरः॥ १७ मेखलायां गणाधीशं विलोकयति यो नरः। स निस्तरति विनानि दुस्तराण्यपि सर्वदा ॥१८ ब्रह्मचर्यपरो दान्ती निर्ममो निरहंकृतिः । तस्मिन्मेषंकरे कश्चिदभूद्राह्मणसत्तमः॥ १९ सुनन्द इति विख्यातो वेदशास्त्रविशारदः। वशीकृतेन्द्रियग्रामो वासुदेवपरायणः॥ २० देवस्य शाङ्गिणः पार्थे गीताध्यायमिमं प्रिये । एकादशं पठत्येप विश्वरूपप्रदर्शनम् ॥ २१ अध्यायस्य प्रभावेन ब्रह्मज्ञानमवाप सः । परमानन्दसंदोह श्लाघ्यसंवित्समाधिना ॥ प्रत्यङ्मुखेन्द्रियतया निश्चलां स्थितिमीयुषा । सततं स्थीयते तेन जीवन्मुक्तेन योगिना ॥ २३ एकदा स महायोगी सिंहराशिस्थिते गुरौ । गोदावरीतीर्थयात्रां विधातुमुपचक्रमे ॥ २४ प्रथमेऽह्नि समागत्य विरजं तीर्थमुत्तमम् । नाभिमारभ्य तीर्थेषु स समम्यच्र्य देवताः॥ २५ मजन्मजज्जगद्धात्री कमलां स व्यलोकयत् । तां संपूज्य महामायां सर्वकामफलप्रदाम् ॥ २६ तारातीर्थे ततः स्नात्वा कपिलासंगमे ततः । अष्टतीर्थमसो चक्रे विधाय पितृतर्पणम् ॥ २७ कुमारी सशिवां नत्वा कपिलाद्वारमाययो । तत्र निमज्ज्य निधूतपापजन्मान्तरदुष्कृतः॥ २८ संपूज्य नत्वा स्तुत्वा च देवं वे मधुसूदनम् । उपित्वा तत्र तां रात्रिमगात्प्रातः मह द्विजैः॥२९ नरसिंहवने तत्र तीर्थ रामस्य दीर्घिका । प्रहादपूजितः साक्षादास्ते यत्र नृकेसरी ॥ ३० तं दृष्ट्वा देवदेवेशं पूजयित्वा तु भक्तितः । तत्र तं दिवसं नीत्वा स ययावम्बिकापुरीम् ॥ ३१ अनुग्रहणे भक्तानामम्बिका तत्र तिष्ठति । पूरयन्ती मनुष्याणां वाञ्छितान्यखिलान्यपि ॥ ३२ पूजयित्वाऽम्बिकां भक्त्या पुष्पगन्धानुलेपनैः । उपहारैश्च विविधैः स्तोत्रैः प्रणमनरपि ॥ ३३ विपस्तस्मात्पुरात्प्राप्त करस्थानाभिधं पुरम् । यत्राऽऽस्ते परमा शक्तिर्महालक्ष्मीमहाद्युनिः॥३४
२२
१ क. ख. ज. ज. मया। २ क. म् । मणिस्तम्भस्फुरत्स्वर्णापणचत्परशो' । ३ क. ख. ज. अ. 'ककलम्व। ४ . झ. अ. "तर्जातवा' । ५ क. ख. ज. अ. कोमलद्युतिः । ६ क. ख. ज. म. वरमा। . क. ख. ज. अ. च मर्वशं म' । ८ क. ख. च. ज. झ. अ. ह. अन ग्रहेण । ९ क. "प्र: कृटर था। ख. अ. प्रकटस्था । ज. "H: व.ण्ठा था।