________________
१७७ सप्तसप्तत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५६५ ततो निशम्य तद्वाक्यं विस्मयस्मेरलोचनः । श्रद्धालुरभवद्भूयो रैकसंभावनाविधौ ॥ ९० आदायाश्वतरीयुग्मयुतां शकटिकामगात् । मुक्ताहारदुकूलानि सहस्रं च गवां नृपः ॥ ९१ गतोऽसौ तत्र यत्राऽऽस्ते योगी काश्मीरमण्डले । तन्निवेद्य पुरो राजा दण्डवत्पतितो भुवि॥९२ नम्राय परया भक्त्या रैको राज्ञे चुकोप ह । रे शूद्र मामकं वृत्तं न जानासि दुरीश्वर ॥ ९३ गृहाण शकटीमेतामुच्चामश्वतरीयुताम् । वस्त्राणि मुक्ताहारांश्च गाश्च दोग्ध्रीरपि स्वयम् ॥ ९४ इत्थमाज्ञप्तवान्भूयो रैकोऽस्य भयमादधे[धत् । ततः शापभयाद्राजा तत्पदाम्बुरुहद्वयम् ॥ गृहन्भक्त्या प्रसीदेति ब्रह्मन्नित्यूचिवान्स्वयम् ॥
राजोवाचभगवंस्तव माहात्म्यमेतदत्यद्भुतं कुतः । प्रसन्नीभूय भगवन्न्याख्याहि मम तत्त्वतः ॥ ९६
रैक उवाचगीतानां षष्ठमध्यायं जपामि मत्यहं नृप । तेनैव तेजोराशि सुराणामपि दुःसहः ॥ ९७
श्रीशिव उवाच-- गीतानां षष्ठमध्यायं रैकादभ्यस्य यत्नतः । जानश्रुतिर्महीपालो मुक्तिमाप ततः सुधीः ॥ ९८ रैकोऽपि सुखमालेभे माणिक्येश्वरसंनिधौ । गीतानां षष्ठमध्यायं जपन्मोक्षप्रदायकम् ॥ ९९ मरालवेषमास्थाय वरदानार्थमागताः । दिवौकसोऽपि निर्जग्मुः स्वैरं विस्मयकारिताः ॥ १०० [*इममध्यायमप्येकं यो जपेत्सततं नरः । सोऽपि तत्पदवीमेति विष्णोरेव न संशयः॥] १०१ इति श्रीमहापुराणे पान उत्तरखण्डे गीतामाहात्म्ये षष्टाध्यायमाहात्म्यकथनं नाम षट्सप्तत्यधिकशततमोऽध्यायः ॥१७६॥(६)
आदितः श्लोकानां समष्टयङ्काः-३९५३७
अध सप्तसप्तत्यधिकशततमोऽध्यायः ।
श्रीशिव उवाचअपर्णे वर्णयिष्यामि सप्तमाध्यायगौरवम् । यदाकर्ण्य सुधापूरपूर्तिर्भवति कर्णयोः ॥ अस्ति पाटलिपुत्राख्यं दुर्गमुत्तुङ्गगोपुरम् । तत्राभूद्राह्मणो नाम शङ्कुकर्णो नैयार्णवः ॥ वैश्यवृत्तिं समासाद्य धनमर्जितवान्बहु । पितन्न तर्पयामास पूजयामास नो सुरान् ॥ पार्थिवान्भोजयांचक्रे धनार्जनपरायणः । तुरीयपाणिग्रहणमङ्गलार्थ गृहान्तरम् ॥ तनुबन्धुभिः सार्ध संप्रतस्थे कदाचन । रजन्यां धर्म(न्यामर्ध)कल्पायां निद्रालोस्तस्य दोस्तलम् दशति स्म समागत्य दन्दशूकः कुतश्चन । स दष्टमात्रोऽसाध्यात्मा मणिमत्रौषधादिभिः॥ ६ क्षणैः कतिपयैरेव गतासुरभवत्ततः । पिचुमन्ददलै लैरवगुण्ठितविग्रहम् ॥ तमारोप्य तरुस्कन्धे सूनवो गृहमाययुः । ततः कालेन बहुना प्रेतो जातः सरीसृपः॥ ८ तद्वासनानिबद्धात्मा पूर्ववृत्तमनुस्मरन् । वञ्चयित्वा सुतानेतान्पूरयामि गृहादहिः॥ आत्मनः कोटिसंख्याकं यत्राऽऽस्ते स्थापितं वसु । ततो नारायणवलिं श्रद्धया परयान्विताः।। कृतवन्तः परेतस्य सूनवो हि द्विजन्मनः । एकदा स्वममागत्य पीडितः सर्पजन्मना ॥ ११
* अयं श्लोकः क. ख. ज. म. पुस्तकस्थः । १ फ. मुत्थायाव। २ ख. ज. अ. भे मणिकेश्व। ३ क. दयार्णवः ।
॥
९