SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ६४ १५६४ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेततो जगाम सूतस्तु मथुरां पापनाशिनीम् । यत्र स्वायंभुवं देवं भजन्ति सुरमानवाः॥ ६२ आद्यं भगवतः स्थानं महन्मुक्तिप्रदायकम् ।। त्रैलोक्येशजनिस्थानं विख्यातं वेदशास्त्रयोः॥६३ नानादेवगणैर्जुष्टं द्विपिंगणसेवितम् । कालिन्दीकूलसंशोभि ह्यर्धचन्द्रप्रभाकृति ॥ सर्वतीर्थनिवासैकपूर्णमानन्दसुन्दरम् । गोवर्धनगिरिप्रख्यं पुण्यद्रुमलतादृतम् ॥ द्विषवनं महापुण्यं विश्रान्तिश्रुतिसारभृत् । [*ततः काश्मीरनगरमपश्यत्पत्यगुत्तरम् ॥ ६६ दृष्ट्वा धर्मधुरं क्षेत्रं कुरुक्षेत्रं समन्ततः । यत्राभ्रलिहगेहानां पतयः शङ्खपाण्डुराः] ॥ ६७ ता जाता धूर्जटेः स्पष्टमट्टहासदृशा इवे । भक्ति(भाति)प्रासादमालानां सुवर्णकलशैर्वृतम् ॥ ६८ स्वःसिन्धोः पतितानी(तेश्चै)व हेमपद्मानि[ मेश्चमारुतैः। यत्र प्रासादशिखरे नीलपट्टपताकिकाः शैवालावलयो भान्ति स्वःसिन्धोर्लतिका इव । यत्र काश्मीरमाश्रित्य नित्यं वसति भारती ७० नो चेयुगपदेवेदं कथं लिखति वाङ्मयम् । विश्राम्यन्त्याः सरस्वत्याश्चिरं यत्र मदालसाः ॥७१ मृणालचञ्चवो हंसा वाहनानि चरन्त्यमी । कलाविशेष प्रहिता यत्र बोर्बु विरिश्चिना ॥ ७२ तारा इव विराजन्ते हंसा याताः समन्ततः । स्थलपद्मानि दृश्यन्ते करस्पर्शसुखानि च ॥ ७३ शयनाय नितम्बिन्या यस्मिन्दा[तां दानववैरिणः । उपन्यासर्द्विजातीनां यत्र न श्रूयते स्फुटम्।। मूकोऽपि निर्जरो वाचापदकल्लोलडम्बरः । यदीयाध्वरधूमेन व्याप्तं गगनमण्डलम् ॥ ७५ अपि च क्षालितं मेधैः कालिमानं न मुञ्चति । गलितायाः सुधायास्तु यत्राध्वरमहार्चिषा ॥७६ लाञ्छितं छद्मना स्थानं दृश्यते तुहिनरिवपि । जन्माभ्यासवशादेव पठन्ति बटवः स्वयम् ।। ७७ यत्रोपाध्यायसांनिध्यमाश्रित्य सकलाः कलाः। यत्र ब्राह्मणपत्नीनां कपोलफलकं मुहुः ॥ ७८ स्पृशन्समीरणो मन्दं वाति शापभयादिव । यत्र ब्राह्मणपत्नीनां कंकणध्वनिहुँकृतिः ॥ ७९ लुम्पत्यनुदिनं विभ्यद्धमरावलिगुञ्जितम् । माणिक्येश्वरनामाऽसौ यत्र शीतांशुशेखरः॥ ८. वसत्यनुदिनं देवो वरदानाय देहिनाम् । अर्चितो भूपतीञ्जित्वा मणिकेश उदाहृतः॥ ८१ माणिक्येश्वर इत्याख्यां तदाप्रभृति यो दधो । राज्ञा काश्मीरदेवेन दिग्जयोत्सवकारिणा।। ८२ असौ सुपूजितो यस्मान्माणिक्यभूरिभूतिभिः । संसेवमानं तद्वारि च्छायां शकटिकोपरि ॥ ८३ कण्डूयमानमङ्गानि यन्ता रैकमपश्यत । राज्ञाऽपि कथितैस्तैस्तैश्चिकैः परिचितं जवात् ॥ प्रणतः सारथी रैकं संप्रणम्याभ्यभाषत । सारथिरुवाचकस्मिन्ब्रह्मन्किनामाऽसि स्वच्छन्दोऽसि निरन्तरम् । किमर्थमत्र विश्रान्तः किंच कर्तुं चिकीर्षसि श्रीशिव उवाचइत्याकर्ण्य च तद्वाक्यं परमानन्दनिर्भरः । स्मृत्वा सारथिमित्यूचे वयं पूर्णमनोरथाः ॥ ८६ परं केनापि बहुना परिचर्याविधायिना । भवितव्यं मनोवृत्तिं जानताऽस्माकमेव हि ॥ ८७ हृदयस्थितमादाय रैकाभिप्रायमादरात् । शनैर्निरगमद्यन्ता यत्राऽऽस्ते वसुधाधिपः॥ ८८ ततः प्रणम्य भूपालं यथावृत्तं न्यवेदयत् । बद्धाञ्जलिपुटो हृष्टः सारथिः स्वामिदर्शनात् ॥ ८९ ___ * धनुचिहान्तर्गतः पाठः क. ख. ज. म. पुस्तकस्थः । १. विषवनं। २ ख. ज. अ. व । पतिप्रा।३ च. लवर्चसो हैं। ४ ज. नं भ्राम्यद्भ। ५ क. ख. ज.म. 'म । मणिकेश्व। ६ क. ख. ज. अ.तः । मणिकेश्व।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy