________________
४४
१७६ पट्सप्तत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५६३ ततो गयाभिधे क्षेत्रे यत्र देवो गदाधरः । उद्धर्तुमखिलाल्लोकान्वसत्युत्फुल्ललोचनः॥ ३१ ततो गौरीगुरोः पार्थे सर्वैस्तीर्थैरनेकधा । पर्यटन्गतवान्यत्र केदारः पापदारणः॥ ३२ यमालोक्य सकृन्मा मुक्ताः स्युर्नात्र संशयः । महापातकनिर्मुक्ता भुक्त्वा भोगान्यथेप्सितान् ततो गौडेषु निर्यातो यत्राऽऽस्ते पुरुषोत्तमः । यस्याऽऽलोकनमात्रेण नराः स्वर्लोकगामिनः ३४ बतो द्वारावतीमागानगरी मुक्तिदायिनीम् । यत्रास्ति गोमतीतीरे रुक्मिणीवल्लभो हरिः॥ ३५ स्नात्वा तु गोमतीतीर्थे पञ्चकृष्णान्विलोक्य वै। मयों मुक्तिमवामोति भुक्त्वा भोगाभ्यथेप्सितान् ततः समुद्रमासाद्य सोमनाथं विलोक्य च । भुक्तिमुक्तिप्रदं देवं ततो निरगमत्सुधीः॥ ३७ ततोऽवन्तीपुरी प्राप्तो भुक्तिमुक्तिप्रदायिनीम् । यत्रोमया सुखं क्रीडन्महाकालोऽस्ति शंकरः ३८ अोंकारं समासाथ शर्मदं नर्मदातटे । भुक्तिमुक्तिप्रदातारं त्वरया निर्गतस्ततः॥ ३९ अश्वमेधकरं नाम्ना नगरं पर्यटस्ततः। यत्र शार्ङ्गधरः साक्षादास्ते लक्ष्मीपतिः स्वयम् ॥ ४० ततो विष्णुगयां प्राप्तः कुण्डं लोणारसंज्ञितम् । यत्र स्नात्वा च पीत्वा च मुच्यते बन्धनान्नरः॥ ततः कोल्हापुरं नामै गतो रुद्रय(ग)यां पति । आस्ते भगवती यत्र लक्ष्मीभक्तिप्रदायिनी ॥४२ पश्चनद्यां नरः स्नात्वा महालक्ष्मी विलोक्य च । भुक्त्वा भोगान्यथाकामं भक्तिं च प्रतिपद्यते ॥ ततोऽमलगिरिं नाम नगरी प्रतिपद्य च । नन्दिकेश्वरमारुह्य सोमनाथोऽस्ति यत्र तु ॥ दृष्ट्वा चतुर्भुजं देवं वरदानोद्यतं शिवम् । सोमनाथं नृणां मुक्तिर्भवत्येव न संशयः ॥ ४५ तुङ्गभद्रानदीतीरे दृष्ट्वा हरिहरं ततः । युगे युगे भुजा यस्य पतन्त्यवनिमण्डले ॥ यद्विलोक्य नराः सर्वे रम्यं ह(हा)रिहरं वपुः। भुक्त्वा भोगान्यथाकाम मुच्यन्ते बन्धनान्नरा:४७ स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारबन्धनाः। ततः स्वामिनमालोक्य लोकानां स्वामिनं विभुम् यमालोक्य न पश्यन्ति निरयं जातुचिन्नराः । स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारवासनाः ४९ मुक्तिं च प्रतिपद्यन्ते नात्र कार्या विचारणा । ततः श्रीशैलमासाद्य सिद्धगन्धर्वसेवितम् ॥ ५० गिरिजावल्लभो यत्र मल्लिनाथोऽभिधानतः । उद्धर्तुमखिलाल्लोकान्संसाराम्भोधिमध्यतः ॥ ५१ काले काले परं ज्योतिर्यः संदर्शयते स्वयम् । अवलोकयतां नृणां यममुस्मरतामपि ॥ ५२ दूरे तिष्ठन्ति संत्रस्ता दूरे निरययातनाः। स्वर्गलोके सुखं भुक्त्वा मुक्तसंसारयातनाः ॥ ५३ मुक्तिं च प्रतिपद्यन्ते मानवा नात्र संशयः। रामोऽपि सानुजः सार्ध जानक्याऽपि ततो गतः५४ तत्र स्नात्वा च पीत्वा च मुच्यते नरकाध्रुवम् । कल्पकोटिशतं भुक्त्वा स्वर्गलोके सुखं नराः॥ मुक्तसंसारवानो मुक्तिं यान्ति न संशयः । ततो निवृत्त आयातः पश्यन्भीमरथीतटे ॥ ५६ द्विभुजं विठ्ठलं विष्णुं भुक्तिमुक्तिप्रदायकम् ।[श्यत्र भीमरथीतीरे बिन्दुमाधवसंज्ञितः॥ ५७ हरिः स वर्ततेऽद्यापि भुक्तिमुक्तिप्रदो नृणाम् । यत्र गोदावरीजन्मस्थानं ब्रह्मगिरिर्महान्॥५८ गौतमालयमासाद्य यघाऽऽस्ते त्र्यम्बकेश्वरः । अरुणावरुणामध्ये यत्र गोदावरी नदी ॥ ५९ [+तत्र स्नात्वा च पीत्वा च ब्रह्महत्या विलीयते । असंख्यतीर्थसंपन्नं दृष्ट्वा ब्रह्मगिरि नराः ॥ मुक्तिमेव प्रपद्यन्ते मुक्ताः संसारदुःखतः । [*गौतम्युभयतीरस्थतीर्थान्वेषणकौतुकी] ॥ ६१
* अयं श्लोकः ख. पुस्तकस्थः ।+ इदमधे क. ख. ज. अ. पुस्तकस्थम् । * इदमधे क.ख. ज. अ. पुस्तकस्थम् ।
१ ज. गाननेकशः । त। २ झ. लोणर' । ३ च. ‘म नगर लोकविश्रुतम् । आ । ४ च. झ. ढ. भीमुक्ति । ५ च. झ. ढ. मुक्ति।