________________
"r७ 9 ४० 2...
१५६२ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेयत्र गोदावरीवारिशीकरैरेव शीतलैः । हंसाः पक्षपुटोद्गीणैर्हरन्ति यमिनां श्रमम् ॥ ३ स्फुरत्पद्मावलीकोशपरागसुरभीकृतम् । श्लाघ्यं गोदावरीतोयं येन ते निर्जरा नराः॥ ४ धिक्सुधामोषधीनाथविम्बक्षयविधायिनीम् । महाराष्ट्रवधूनां च मज्जन्तीनां मुनीश्वराः ॥ ५ स्पृशन्ति यत्र वक्त्राणि फुल्लपङ्कजशङ्कया। यत्र खेलन्महाराष्ट्रीकणत्कंकणदन्तुराः ॥ हरन्ति ध्वनयोऽलीनां मनांस्यपि तपस्विनाम् । अत्युच्चसौधशिखरविहारिवनितामुखम् ॥ ७ पश्यन्ननुदिनं यत्र क्षीयते मृगलाञ्छनः । अत्युच्चसौधवलभीमहामणिमरीचिभिः ॥ चुम्ब्यते मुनिगन्धर्वाचन्दनचञ्चलैः। यस्मिन्नाधूयमानानां पताकानां समीरणैः ।। गतश्रमा रवेर्याने भवन्ति रथवाजिनः । राशीकृतैर्मलयजैरसंख्यैर्वणिजां गणैः॥ यस्मिन्नुपलशेषोऽसौ लक्ष्यते मलयाचलः । पुञ्जीकृतानि दृश्यन्ते यत्र मुक्ताफलान्यपि ॥ ११ नगरीदेवताहास्यस्तबका इव सर्वतः । तत्र जानश्रुतिर्नाम्ना मेदिनीवल्लभोऽभवत् ॥ १२ यस्मिनुद्धरति क्षोणी शेषोऽयं मणिसंनिभाम् । अपि प्रतापमार्तण्डमण्डलीकृततेजसि ॥ १३ नित्यमध्वरधूमेन श्यामलाः कल्पशाखिनः । असाधारणदातृत्वं पश्यन्त इव लज्जया ॥ १४ यदध्वरपुरोडाशचर्वणास्वादलम्पटाः । न तत्यजुः सुपर्वाणः प्रतिष्ठानपुरं पराक् ॥ १५ यस्य दानाम्बुधाराभिः प्रतापज्योतिषाऽनिशम् । मखधूमैश्च संपुष्टा वषुः समये घनाः॥ १६ अपि कामं स्वल्पमात्रं न पदं प्रापुरीतयः। नीतयः प्रसरन्ति स्म यस्मिशासति मेदिनीम्॥१७ वापीकूपतडागानां छद्मना योऽनुवासरम् । हृदयस्थानि मेदिन्या निधानानि व्यलोकयत् ॥१८ पाण्डुराभिः पताकाभिः प्रासादो यस्य राजते । वियद्गङ्गातरौहिमाद्रिरिव सानुमान् ॥ १९ दानस्तपोभिर्यज्ञेश्च प्रजानां पालनेन च । तुष्टाः स्वर्गीकसस्तस्मै वरं दातुं समागमन् ॥ २० ततोऽन्तरिक्षमार्गेण धुन्वानाः पक्षसंहतीः । मृणालधवला देवि देवहंसा विनिर्गताः॥ २१ त्वरया गच्छतां तेषामन्योन्यं तत्र भाषिणाम् । भद्राश्च प्रमुखा द्वित्राः पुरस्ताभिर्ययुर्जवात् ॥ पाश्चात्यहंसा ऊचुस्तान्पुरस्ताद्गच्छतो जवात् ॥
पाश्चात्यहंसा ऊचुःकथं वेगेन निर्याता भवन्तः पुरतः स्थिताः । समिलित्वा गन्तव्यमस्मिन्नध्वनि दुर्गमे॥ २३ प्रकाशमानं पुरतस्तेजःपुजं न पश्यथ । जानश्रुतेर्महीभसुः पुण्यमूर्तेरतिस्फुटम् ॥
श्रीशिव उवाचनिशम्येति वचः सम्यक्पाश्चात्यानां पुरस्थिताः । सा हसित्वा सावज्ञमूचुर्वचनमुच्चकैः ॥ २५
पुरस्थितहंसा ऊचुःरैकाभिधस्य दुर्धर्षतेजसो ब्रह्मवादिनः । किंतु जानश्रुतेरस्य राज्ञस्तीव्रतरं मेहः॥ २६
__ श्रीशिव उवाचइति शुश्राव हंसानां गिरो जानश्रुतिर्नुपः । अत्युच्चसौधभवनादवरुद्य सुखं स्थितः ॥ २७ ततः सारथिमाहृय भूपालो विस्मयान्वितः। संदिदेश महात्माऽसौ रैक आनीयतामिति ॥ २८ ततोऽवधार्य भूपालवचः पीयूषसोदरम् । निर्जगाम मेंहो नाम्ना सारथिः प्रथयन्मुदा ॥ २९ यत्र वाराणसी नाम नगरी मुक्तिदायिनी । यत्र विश्वेश्वरो नृणामुपदेष्टा जगत्पतिः॥ ३०
१
. झ. "ने मणिग । ज.ते मधु ग । २ दु. झ. महत् । ३ क. ख. ज. ञ, घगर्भितम् । ४ दु. झ. महाना ।