________________
१७६ षट्सप्तत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५६१ तत उसिक्तगर्योऽयं सूचमानो निरङ्कुशः। परच्छिद्राणि चामुष्मै विवक्ते स निरन्तरम् ॥ ६ तस्याऽऽसीदरुणा नाम भार्या हीनकुलोद्भवा । भ्रमत्यन्वेषयन्ती सा कामुकेन विहारिणी ॥७ तमन्तरायं मन्वाना निशीथिन्यां निजालये । निजघान शिरश्छित्त्वा निचखान महीतले ॥ ८ वियोजितस्ततः प्राणैरुपेत्य यमसादनम् । दुर्जयानरकान्भुक्त्वा गृध्रोऽभूद्विजने वने ॥ ९ भगंदरेण रोगेण साऽपि हित्वा वरां तनुम् । उपेत्य नरकान्योराञ्जज्ञे तत्र वने शुकी॥ १० कणानादातुकामां तां संचरन्तीमितस्ततः । विददार नखैस्तीक्ष्णैध्रो वैरमनुस्मरन् ॥ ११ नृकपाले पयःपूर्णे निपतन्ती ततः शुकी । अभिदुद्राव गृध्रोऽपि निजन्ने स च जालिकैः ॥ १२ पत्नी वियोजिता प्राणैकपाले जले ततः। तत्रैव निममज्जासावेत्य क्रूरतरः खगः ॥ १३ पितृलोकं प्रपेदाते नीतौ तौ यमकिंकरैः । प्राकृतं दुष्कृतं कर्म स्मरन्तौ भयभागिनौ ॥ १४ ततो यमः समालोक्य तयोः कर्म जुगुप्सितम् । अकस्मादेव तत्स्नानान्मरणे दुष्कृतं गतम् ॥१५ अनुजज्ञे ततो लोकमीप्सितं गन्तुमेतयोः। महापातकसंघातैरपि दुर्धर्षतेजसौ ॥ १६ ततो विस्मयमापन्नौ स्मृत्वा तौ दुष्कृतं निजम् । उपेत्य प्रणतो भूत्वा वैवस्वतमपृच्छताम् ॥१७
गृध्रशुक्यावूचतु:संचितं दुष्कृतं पूर्वमावाभ्यामपि गर्हितम् । लोकानामीप्सितानां तु को हेतुस्तद्वदस्त्र नौ ॥ १८
श्रीभगवानुवाचएवमुक्तस्ततस्ताभ्यामाह वैवस्वतो वचः॥
यम उवाचआसीद्गङ्गातटे नाम्ना बटुर्ब्रह्मविदुत्तमः । एकाकी निर्ममः शान्तो वीतरागो विमत्सरः॥ २० मीतानां पञ्चमाध्यायमावर्तयति सर्वदा । पापीयानपि यं श्रुत्वा बोधेब्रह्म सनातनम् ॥ २१ तेन पुण्येन पूतात्मा तनुमुत्सृष्टवानसौ । निर्मलीकृतदेहस्य गीताभिर्भावितात्मनः ॥ २२ तत्कपालजलं प्राप्य युवां यातौ पवित्रताम् । तद्गच्छतं युवां लोकान्मनोरथपथे स्थितान् ।। गीतानां पञ्चमाध्यायमाहात्म्येन पवित्रितौ ॥
श्रीभगवानुवाच-- एवं तौ बोधितौ तेन मुदितौ समवर्तिना । व्योमयानं समारुह्य जग्मतुर्वैष्णवं पदम् ॥ २४
इति श्रीमहापुराणे पाद्म उत्तरखण्डे गीतामाहात्म्यै पञ्चमाध्यायमाहात्म्यकथनं नाम
पश्चसप्तत्यधिकशततमोऽध्यायः ॥ १७५ ।। (५) आदितः श्लोकानां समष्ट्यङ्काः-३९४३६
अथ षट्सप्तत्यधिकशततमोऽध्यायः ।
श्रीशिव उवाचषष्ठाध्यायस्य माहात्म्यं प्रवक्ष्यामि वरानने । यदाकर्णयतां नृणां मुक्तिः करतले स्थिता ॥ १ अस्ति गोदावरीतीरे प्रतिष्ठानं पुरं महत् । पिप्पलेशाभिधानोऽहं यत्रास्मि स्मेरलोचने ॥ २
१ क. च. श. द.सीदारु । ख. ज. सीद्दारु । अ. सीद्वारु' । २ क. ख. ज. अ. श्रीभगवानुवाच ।