________________
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेइन्द्र उवाचकुरुतं तत्तपोविघ्नं मनुष्याचरितं युवाम् । यो मां पदादवष्टभ्य स्वाराज्यं भोक्तुमिच्छति ॥ २३
कन्यके ऊचतुःइति संदेशमापन्ने पुरस्ताच बिडौजसः । गोदावरीमगच्छाव स मुनिर्यत्र वर्तते ॥ २४ मृदङ्गैर्मन्द्रगम्भीरवैणुभिः कलवादिभिः । अप्सरोभिः कलं गीतं सन्वतीभिः समन्वितम् ॥ २५ उद्वहन्त्यौ पृथुश्रोणी घनपीनपयोधरे । [+स्मयस्मेरमुखाम्भोजे किंचिदाकुञ्चितालके ॥ २६ मणिकुण्डलघृष्टांसे पुण्डरीकोज्ज्वलेक्षणे] । तनुमध्ये सुवृत्तोरू वहन्त्यौ च समे पदे ॥ २७ नृत्यन्त्यौ योगिवश्यार्थे स्वरताललयानुगम् । दर्शयन्त्यो स्वतः कृत्स्ना गतिं भावानुगामिनीम्॥ मृदूपक्रममुत्पन्नं मन्दं मन्दं विवर्धितम् । गर्जयामास दिक्चक्रं तत्तयोनृत्यमानयोः ॥ २९ ततो जहार वेगेन वायुर्वासः सुशीतलः । ईषदुच्छसिते चैले दर्शयन्त्यौ पयोधरौ ॥ ३० उद्वर्धयन्ती कंदर्पमुल्वणा गतिरावयोः । कोपमुत्पादयामास मुनेरविकृतात्मनः ॥ ११ ततः शशाप कोपेन जलमुत्सृज्य पाणिना । बदरीत्वं प्रपद्येथां जाह्नवीरोधसीति नौ ॥ ३२ आवाभ्यां पारतन्त्र्येण यहुश्चरितमास्थितम् । तत्क्षमस्व विनम्राभ्यां मुनिः पश्चात्प्रसादितः ३३ ततः शापविमोक्षं नौ कल्पयामास पुण्यधीः । भरतागमनान्तोऽयमिति सत्यतया मुनिः ॥ ३४ मर्येषु जन्मलाभश्च स्मृतिश्चातीतजन्मनाम् । आवयोरन्तिकं गत्वा बदरीभूतयोस्ततः॥ ३५ स्मरता तुर्यमध्यायं भवता निष्कृतिः कृता । तत्तावत्प्रणमावस्त्वां शापादेव न केवलात् ॥ घोरादपि च संसारावयेतेन विमोचिते ॥
श्रीभगवानुवाचएवमुक्तो मुनिस्ताभ्यामतिप्रीतमनास्ततः । पूजितस्ते समामन्त्र्य यथागतमसौ ययौ ॥ कन्ये चतुर्थमध्यायं जेपतुर्नित्यमादरात् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्हे गीतामाहात्म्ये चतुर्थाध्यायमहिमकथनं नाम चतुःसप्तन्यधिकशत
तमोऽध्यायः ॥ १७४ ।। ( ४ ) ऑदितः श्लोकानां समष्ट्यङ्काः-३९४१२
अथ पञ्चसप्तत्यधिकशततमोऽध्यायः ।
श्रीभगवानुवाचपश्चमस्याधुना देवि माहात्म्यं लोकपूजितम् । कथयामि समासेन सावधाना शृणु प्रिये ॥ १ पिङ्गलो नाम मंद्रेषु पुरुकुत्सपुरे द्विजः । अवदाते कुले जातो विश्रुते वेदवादिनाम् ॥ २ कुलोचितानि शास्त्राणि तथा वेदान्विमृज्य सः । तौर्यत्रिके माति चक्रे वादयन्मुरजादिकम् ॥३ कृतश्रमस्ततस्तत्र गीते नृत्ये च वादने । परां प्रसिद्धिमासाद्य नपसद्म विवेश सः ॥ ४ समातस्थे स तेनासौ पुरा भूमिभुजा सह । परदारानुपाहृत्य बुभुजे ताननन्यधीः ॥
+ अयं श्लोकः क. ख. च. ज. झ. अ. द. पुस्तकस्थः । १ क. ख. ज. ञ 'विनमनेनाऽऽच' । २ क. ख. ज. अ. तिं मन्दानु' । ३ च. झ. अ. द. भद्रेषु । झ. मुद्रेषु ।
।