________________
&
१७४ चतुःसप्तत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
अथ चतुःसप्तत्यधिकशततमोऽध्यायः ।
१५५९
श्रीभगवानुवाच -
चतुर्थस्यापि माहात्म्यमाख्यास्याम्यधुना शृणु । बदरीत्वं समुत्सृज्य येन कन्ये दिवं गते ॥ १ श्रीरुवाच
कथं कन्ये दिवं याते बदरीत्वं विसृज्य वै । ते के चाssस्तां पुरा देव कथं प्राप्ते तु मुख्यताम् २ एतद्वेदितुमिच्छामि नाथ वक्तुं त्वमर्हसि । नहि देवानुतृप्यामि शृण्वती परमां कथाम् ॥
३
श्रीभगवानुवाच
अस्ति भागीरथीतीरे नाम्ना वाराणसी पुरी । भरतो नाम युक्तात्मा तत्र विश्वेश्वरालये ॥ ४ नित्यमात्मरतस्तुर्यं जपत्यध्यायमादरात् । तदभ्यासाददुष्टात्मा न द्वंद्वैरेभिभूयते ॥ काले कदाचन क्रीडन्ययौ स नगराद्बहिः । उद्यानवर्तिनो देवान्दिदृक्षुः स तपोधनः । विशश्राम तयोर्मूले बदर्योर्न्यपतत्तले । उपधाय तयोरेकामन्यामालम्ब्य चाङ्घ्रिणा || तपस्विनि ततो याते बदर्योश्च तथा द्वयम् । शुष्कं निष्पत्रशाखं च दिवसैः पञ्चषैरभूत् ॥ गृहे शुचिनि विप्राणां जज्ञाते कन्यके ततः । वर्धमानं तयोर्युग्मं सप्तभिः परिवत्सरैः ॥ विहृत्य दूरदेशेभ्यो यतिमायान्तमैक्षत । गृहीत्वा चरणौ तस्य वचः सूनृतमब्रवीत् ॥
कन्यायुग्ममुवाच
त्वत्प्रसादादेव मुने मोचितं द्वंद्वमावयोः । उत्सृज्य वदरीभावं मानुष्यं प्रत्यपद्यत ॥ श्रीभगवानुवाच -
एवमुक्तो मुनिस्ताभ्यां विस्मितः प्रत्युवाच सः ।।
७
८
९
१०
११
१२
मुनिरुवाच
१३
कदा वत्से युवां केन हेतुना मोचिते मया । युवयोर्बदरीत्वे च हेतुं नूनं न वेद्म्यहम् ॥ श्रीभगवानुवाच -
१४
---
१६ १७
ऊचतुः कन्यके तस्मै बादर्ये हेतुमात्मनः । आदौ विमोचने तस्माद्दुस्त्यजादपि कारणम् ॥ कन्यके ऊचतुः - अस्ति गोदावरीतीरे तीर्थे पुण्यप्रदं नृणाम् । छिन्नपापमिति ख्यातं परां कोटिमवाप यत् ।। १५ तत्र सत्यतपा नाम तपस्तेपे सुदारुणम् । ग्रीष्मे महति दीप्तानां मध्यगो जातवेदसाम् || वर्षासु जलधाराभिर्नित्यमासिक्तमूर्धजः । शिशिरे च वसन्नप्सु विभ्रत्कण्टकितां तनुम् ॥ विशुद्धः सततं काले तपस्तप्त्वा स संयमी । आत्मन्येव रतिं चक्रे परां प्राप्यें सुनिर्वृतिम् ।। १८ सदा फलानि विभ्रत्सु सान्द्रच्छायेषु शाखिषु । निर्मत्सरेषु सर्वेषु वद्ध्वा मीतिं परामपि १९ तपः फलानुसंधानवैदुष्येनोपपादिताम् । ब्रह्माऽप्येनं स्वयं गच्छन्नुपतस्थे तमन्वहम् ॥ तेन संकोचहीनत्वाद्रह्मण्युपगतेऽन्वहम् । र्तंद्ध्यानानुगतव्यक्ति (ते) ववृधे तस्य तत्तपः ॥ विमुक्तकल्पं मन्वानः समृद्धादात्मनः पदात् । अन्तरायशतं चक्रे ततो भीतः पुरंदरः ॥ आहूयाप्सरसां मध्यादावां तुल्यं समादिशत् ।
२०
२१
२२
१ क. ख. ज. त्र. उपान्तव । २ क. ख. ज. अ. ब्रूतां (तं) । ३ . झ प उत्सृज्य से । ४ ङ. झप्य स मि ं । ५ ङ. झ. "यं पृच्छन्नु' । ६ . तज्ज्ञानानुगतव्याप्ति (ते) र्व' ।